________________
सुरवर्ग:२
वडवाग्निप्रभृतीनां नामानि
'और्वो वाडवनामाग्निः सन्तापोऽग्नेस्तु संज्वरः । * उल्का प्रशान्तज्वाला स्यादिङ्गालं दग्धमिन्धनम् ॥५० “ की ज्वालौ द्वयोरचिः क्लीवे हेतिः शिखा स्त्रियाम् 'दावो दवश्व वन्याग्निः स्फुलिङ्गोऽग्निकणस्त्रिषु ॥ ५१ ॥ 'रक्षा भूतिः स्त्रियां क्षारः पुमान् भसितभस्मनी । यमस्य दश नमानि
प्रथमकाण्डम्
७
१८
प्रेतराज् यमराट् कालः कृतान्तः शमनो यमः ॥ ५२ ॥ कृष्णवर्मा (कृष्णवर्त्मन्) ४, हुताशन५, वैश्वानर ६, जातवेदा ( जातवेदस् ) ७ ज्वलन ८ हव्यवाहन ९ तनूनपात् आश्रयाश ११. पावक १२, घनञ्जय १३, कृपीटयोनि १४, सप्तार्चि १२, कृशानु १६ आशुशुक्षणि ९७, विभावसु १८ चित्रभानु ९, हुतभुक् (हुत भुज् ) २०. दहन २, शुचि ५५, हिरण्यरेता (हिरण्यरेतस् ) २३, शुक्र २४ शिखो (शिखिन् ) २५, वायुसख २६ ये सर्व पु० ।
Jain Education International
हिन्दी - (१) वडवानल के दो नाम और्व १ वाडव २ पु० ( २ ) संताप के दो नाम - संताप १ संज्वर २ पुं. (३) उल्काके दो नामउल्का १ प्रशान्तज्वाला २ स्त्री० । (४) कोयला - कोलसा का एक नाम - इङ्गाल १नपुं० । (५) अग्नि ज्वाला के पांच नाम - कील १ ज्वाल २ पु. नपुं., अर्चि (अर्चिष् ) ३ नपुं हेति ४ शिखा ५ स्त्रीलिङ्ग । ) ६) वनाग्नि के तीन नाम - दाब १ दव ३ वन्याग्नि ३ पुं । (७) अग्नि कण के दो नाम-स्फुलिङ्ग १, अग्निकण २ त्रीलिङ्ग । (८) राख के पांच नाम-रक्षा १ भूति २ स्त्री०, क्षार ३ पुं० भसित ४ भस्म ५ नपुंसकलिङ्ग ।
10
For Private & Personal Use Only
www.jainelibrary.org