Book Title: Samanyanirukti Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 24
________________ सामन्यानिरुक्तिविवेचना छते ऽन्यथा भ्रमविषयसाध्यामावसत्वस्यासनत्यप्रयोजकत्वेनाव्या वर्तनीयतया व्यावयाभावेन तदुक्तोर्विफलत्वापत्तेरिति ।। केचित्तु अत्रैवकारोप्यर्थकस्तथासति नासङ्गतिलेशोपीति व. दन्ति । ऋजवस्तु नच पक्षविशेष्यकभ्रमविषयत्यादिना यत्प्रागत्रोक्तं तावन्मात्रतात्पर्य्यमवलम्व्य तेनेत्याधुक्तमित्याहुः । वयभावविशिष्टहदत्वावच्छिन्नविषयताया इति यद्यपि प्रकारतादिविलक्षणवि. शिष्टविषयताया अभावेप्यनतिरिक्तवृत्तित्वरूपावच्छेदकत्वपक्षेन क्षतिः वलयभाववज्रदवानितिझानेऽनुमितिप्रतिबन्धके वह्नयभाववद्ध्दत्वा. वच्छिन्नप्रकारत्वात्मकविषयत्वसत्वेन लक्षणसम्भवात् नच तत्र शाने वक्ष्यमाणस्याव्यापकीभूतविषयताशून्यत्वस्थाभाव इति वाच्य प्रकारत्वविशेष्यत्वादिभिन्नस्य वलयभाववद्धदवस्वावच्छिन्नविषयत्व. स्याभावात् तादृशस्य च वह्नयभाववज्रदवद्वानितिमान पव सत्वात् वह्नयभाववध्रदत्वावच्छिभविषयत्वस्य प्रकारतास्वादिना व्यापक स्वपि विषयतात्वेनैवाव्यापकत्वस्य प्रकृते प्रवेश्यतया क्षतिविरहात् वहयभाववद्धदस्य स्वरूपसम्वन्धेन प्रकारत्वेऽव्यापकविषयतायास्त. त्राशकितुमप्यनहत्वाच तथापि स्वरूपसम्वन्धरूपावच्छेदकत्वपक्षे बहुयभाववज्रदत्वावच्छिन्नविलक्षणविषयत्वाङ्गीकारस्यावश्यकत्वम न्यथाऽसम्भवापत्तेः प्रतिवन्धकतावच्छेदकीभूतवह्नयभावत्वावच्छिन्न प्रकारतानिरूपितहदत्वावच्छिन्नविशेष्यतात्वस्य ताशप्रकारताया स्विरहात् तादृशविशेष्यत्वप्रकारत्वयोरवच्छेद्यावच्छेदकमावस्यैव स्वीकारात् नच विलक्षणविशिष्टविषयबाङ्गीकारेपि तथैव दोषताद वस्थ्यमितिवाच्यं प्रमीयवह्नयभावत्वावच्छिन्नप्रकारतानिरूपितविशे ध्यतात्मकस्यैव तस्य स्वीकारात् विशिष्टविषयतात्वविशेष्यतात्वयो स्तसम्र्मयोरेवातिरिक्तयोरभ्युपगमात् । अथ प्रकारतात्वविशेष्यतात्वादिभिन्ने विषयतात्वम्याप्ये वि शिष्टविषयतात्वरूपधर्म मानाभाष इति चेन्न वडयभावव दुनयमहमानामीत्यनुव्यवसाये विशिष्टवुद्धित्वस्यैव तत्र मानत्वा. त् तथाहि वह्नयभाववज्रदत्वविशिष्टस्य झाने विशेषणतयाऽव. श्यमेव तत्सम्बन्धेन विशिष्टज्ञाने भासमानेन भवितव्यं सच व. इयभावविशिष्टइदत्वावच्छिन्नप्रतियोगिकत्वेन भासमानोवह्नयभा.

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190