Book Title: Samanyanirukti Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
१२८
सामान्यनिरुकिविवेचना अत्रापि प्रथमकल्पबदनतिरिक्तवृत्तित्वापेक्षया लघुभूतविशेषणानि. धार्यपाषाणमयत्ववत्पर्वतातिप्रसङ्गवारकतया प्रथमस्य हेतुमत्पक्ष घटितासाधारण्यादौ हेतुमत्पक्षतावच्छेदकावच्छिन्नविषयत्वमादाया. व्याप्तेलघुभूतविशेषणान्तरान्निवारणीयाया निवारकतया द्वितीयस्य चानतिरिक्तवृत्तित्वरूपतावश्यम्विवक्षणीयेति बोध्यम् ॥
मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयत्वावच्छिन्न प्रतिबन्धक तावच्छेदकमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयिताया मेयत्ववि. शिष्टव्यभिचारस्वावच्छिन्ननिरूपिततयाऽतिप्रसनवारणाय ताशवि. षयतात्वसामानाधिकरण्येनानिरूपितत्वानवेशलाभाय यत्किश्चिदि. ति अन्यथा शब्दस्वाभाब्यादवच्छेदकावच्छेदेनैव तत्प्रतीतिः स्या दितिभावः ॥
नचेतस्थ स्वत्वघोटतत्वादननुगमःधर्मविशिष्टधर्मवत्वस्यैव समु. दायार्थत्वात् वैशिष्ट्यश्च स्वतादात्म्य स्वावच्छिन्नविषयताशालिनि. श्चयस्वव्यापकप्रतिबन्धकतास्वव्यापकाभावीयप्रतियोगितानिरूपितप. रम्परावच्छेदकताबद्धर्मावच्छिन्नविषयितानिरूपितस्वावच्छिन्नानि. रूपितत्वसम्बन्धावच्छिन्नसम्बन्धितावद्धविच्छिन्नाविषयकप्रतीति. विषयतावच्छेदकत्वोभयसम्बन्धेन बोध्यम् ॥
अथ ताशसम्बन्धितावद्धर्मभिन्नत्वमेवास्तु द्वितीयसम्बन्धोलाघवादिति तन यादृशस्थलविशेषे मेयत्वविशिष्टव्यभिचारविषयः कं ज्ञानं नियमतोवाधभ्रमात्मकं तत्र मेयत्वविशिष्टव्यभिचारेऽतिव्या तेः तत्र मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयत्वावच्छिन्नप्रतिबन्ध कतासामान्यावच्छेदकत्वस्य मेयत्वविशिष्टव्याभिचारत्वावच्छिन्नवि. षयतायामेव सरखेन तस्याश्च धम्मन्तिरावच्छिन्नानिरूपिततया तत्त. धर्मभिन्नत्वस्य मेयत्वविशिष्टव्यभिचारत्वे सत्त्वात् तादृशधर्मावच्छि माविषयकप्रतीतिविषयतावच्छेदकत्वस्य संसर्गत्वे च तथाविधमेय. स्वविशिष्टव्यभिचारविषायतायाः स्वनिरूपकमानविषयतदघटकपदा. थतावच्छेदकधर्मावच्छिन्नेनाप्यनिरूपिततया तदवच्छिन्नाविषयक प्रतीविषयतावच्छेदकत्वस्य तत्र विरहात् ।। पतेन तादृशसम्बन्धिता. वद्धमानवच्छिन्नविषयितावच्छेदकत्वमेवास्तु सम्बन्धो लाघवा. दिस्यपि प्रत्युक्तम् अतएव ताशपरम्परावच्छेदकताबद्धम्मविच्छिन्न. विषयितावस्यभावत्वावछिन्नानुयोगिताकपाप्तिप्रतियोगिफ्टत्वा

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190