Book Title: Samanyanirukti Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 141
________________ सामान्यनिरुक्तिविवेचना १३३ नावच्छिन्नघटत्वव्यापकत्वमात्रं शुद्धघटत्वव्यापकत्वसहितस्वरूपसम्बन्धरूपद्वितीयक्षणावच्छिन्नत्वं द्वितीयक्षणावच्छिन्नघटत्वव्यापकत्व - सहितस्वरूपसम्बन्धरूप द्वितीयक्षणावच्छिन्नत्वम्वा भासत इति यथानुभवमास्थीयतां सामानाधिकरण्येन बुद्धिस्थलेव विधेये संसर्गघट. कतया स्वतोवा कालमात्ररूपोद्देश्यतावच्छेदकावच्छेद्यत्वं स्वरूप, लम्बम्धरूपमेव भासत एवेदमेव च कालोद्देश्यतावच्छेदकस्थलस्य तदितरस्थलात्सर्वथावैलक्ष्यं एवञ्चैतत्स्थलेपि नाव्याप्तिसम्भवः विशेषगुणाभाववद्वितीयक्षणावच्छिन्नघटत्वावच्छेदनापि गुणसा• मान्याभावावगाहिबुद्धोर्द्वतीयक्षणावच्छिन्नघटत्वला मानााघे करण्यमा• त्रावगाहितया तादृशघटत्वावच्छेदेन गुणवद्धटस्यैव वाधरूपताया वक्तव्यत्वात् यदि सघटानुयोगिकसम्बन्ध एव कालस्योद्देश्यतावच्छेदकताघटसम्बन्धोवाच्यः तत्र सामानाधिकरण्येन गुणवदुघटस्य बाधरूपतया तत्र दोषसम्भव इत्युच्यते तदा विशेषगुणा भाववामयं गुणसामान्याभाववानित्यत्रैवाव्याप्तिरुद्भावयितुमुचितति कालविशेषस्य पक्षतावच्छेदकतयानुसरणं सामानाधिकरण्येन वाघ. मात्र सम्पादनफलकमित्युक्तस्थलेप्यस्त्येव तात्पर्य्यं तदनुक्तिश्च सः मयविशेषाहितदोषप्रतिभा वौचित्र्यादितितु गृह्णीमः । एतेन स्वावच्छिन्ननिरूपितविषयिश्वावच्छिन्नेति । अत्र द्वितीयावच्छेदकत्व स्य स्वरूपसम्बन्धरूपत्वे सर्व्वत्रासम्भवः एकदेशविषयितायाम्प्रतिबन्धकतावच्छेदकविषयितात्वस्य सत्त्वेन तत्र वाधत्वाद्यवच्छिन्न नि. रूपितत्वविरहात् अतोनतिरिक्तवृत्तित्वरूपमेव तद्वाच्यम् ॥ यत्तु यहूपावच्छिन्नविषयित्व सामान्ये तादृशप्रतिबन्धकतावच्छेदकत्वं तद्रूपा. वच्छिन्ननिरूपितत्वमेव प्रतिबन्धकतावच्छेदकस्वं तथासति नास म्भवः एवश्च वह्न्यभाववजलबद्वृत्तिजलवदूधदत्वावच्छिन्ननिरूपित· वस्य निश्चयविशिष्टनिश्चयत्वावच्छिन्नप्रतिबन्धकतावच्छेदकजलवदूधदत्वावच्छिन्नविषयित्वे विरहेण तादृशविषयितात्वव्यापकस्वाव च्छिन्ननिरूप्यताकस्वस्थ तारशहृदत्वे विरहात्तदवच्छिन्नेऽतिप्रसङ्गविरहात् विशिष्टद्वयार्घटितत्वमपि न निवेशनीयमिति तत्तुच्छम् हेतुमत्पक्षघटितासाधारण्ये सत्प्रतिपक्षे व हेतुमत्पक्षतावच्छेदका वछिनविषयत्वमादायाध्याय्त्यापत्तेः असाधारण्यसत्प्रतिपक्षविषयि तासाधारणासाधारण्यघटक विषयिताभिन्नत्वसत्प्रतिपक्षघटकविष

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190