________________
सामन्यानिरुक्तिविवेचना
छते ऽन्यथा भ्रमविषयसाध्यामावसत्वस्यासनत्यप्रयोजकत्वेनाव्या वर्तनीयतया व्यावयाभावेन तदुक्तोर्विफलत्वापत्तेरिति ।।
केचित्तु अत्रैवकारोप्यर्थकस्तथासति नासङ्गतिलेशोपीति व. दन्ति ।
ऋजवस्तु नच पक्षविशेष्यकभ्रमविषयत्यादिना यत्प्रागत्रोक्तं तावन्मात्रतात्पर्य्यमवलम्व्य तेनेत्याधुक्तमित्याहुः ।
वयभावविशिष्टहदत्वावच्छिन्नविषयताया इति यद्यपि प्रकारतादिविलक्षणवि. शिष्टविषयताया अभावेप्यनतिरिक्तवृत्तित्वरूपावच्छेदकत्वपक्षेन क्षतिः वलयभाववज्रदवानितिझानेऽनुमितिप्रतिबन्धके वह्नयभाववद्ध्दत्वा. वच्छिन्नप्रकारत्वात्मकविषयत्वसत्वेन लक्षणसम्भवात् नच तत्र शाने वक्ष्यमाणस्याव्यापकीभूतविषयताशून्यत्वस्थाभाव इति वाच्य प्रकारत्वविशेष्यत्वादिभिन्नस्य वलयभाववद्धदवस्वावच्छिन्नविषयत्व. स्याभावात् तादृशस्य च वह्नयभाववज्रदवद्वानितिमान पव सत्वात् वह्नयभाववध्रदत्वावच्छिभविषयत्वस्य प्रकारतास्वादिना व्यापक स्वपि विषयतात्वेनैवाव्यापकत्वस्य प्रकृते प्रवेश्यतया क्षतिविरहात् वहयभाववद्धदस्य स्वरूपसम्वन्धेन प्रकारत्वेऽव्यापकविषयतायास्त. त्राशकितुमप्यनहत्वाच तथापि स्वरूपसम्वन्धरूपावच्छेदकत्वपक्षे बहुयभाववज्रदत्वावच्छिन्नविलक्षणविषयत्वाङ्गीकारस्यावश्यकत्वम न्यथाऽसम्भवापत्तेः प्रतिवन्धकतावच्छेदकीभूतवह्नयभावत्वावच्छिन्न प्रकारतानिरूपितहदत्वावच्छिन्नविशेष्यतात्वस्य ताशप्रकारताया स्विरहात् तादृशविशेष्यत्वप्रकारत्वयोरवच्छेद्यावच्छेदकमावस्यैव स्वीकारात् नच विलक्षणविशिष्टविषयबाङ्गीकारेपि तथैव दोषताद वस्थ्यमितिवाच्यं प्रमीयवह्नयभावत्वावच्छिन्नप्रकारतानिरूपितविशे ध्यतात्मकस्यैव तस्य स्वीकारात् विशिष्टविषयतात्वविशेष्यतात्वयो स्तसम्र्मयोरेवातिरिक्तयोरभ्युपगमात् ।
अथ प्रकारतात्वविशेष्यतात्वादिभिन्ने विषयतात्वम्याप्ये वि शिष्टविषयतात्वरूपधर्म मानाभाष इति चेन्न वडयभावव दुनयमहमानामीत्यनुव्यवसाये विशिष्टवुद्धित्वस्यैव तत्र मानत्वा. त् तथाहि वह्नयभाववज्रदत्वविशिष्टस्य झाने विशेषणतयाऽव. श्यमेव तत्सम्बन्धेन विशिष्टज्ञाने भासमानेन भवितव्यं सच व. इयभावविशिष्टइदत्वावच्छिन्नप्रतियोगिकत्वेन भासमानोवह्नयभा.