________________
सामान्यनिरुक्तिविवेचना
१७:
ववदत्वावच्छिनीषषयतानिरूीपतीषषयितात्मक एव भविष्यतिअन्यधर्मावच्छिन्नप्रतियोगित्वविषयस्वादे रम्यधर्मावाच्छन्नसंसर्गतघटकत्वयोरनभ्युपगमात् 1 मचातिरिक्तविषयत्यकल्पनामपे. क्ष्य हरत्वावच्छिन्नविषयिश्वस्य क्लृप्तस्यैवसंसर्गत्वमस्तु वह्नद्यभावा विशेषण कहदज्ञामानन्नरन्तादृशानुष्यवमायश्च विशेषणतावच्छेदक घहृद्यभावहदस्योभयज्ञानविरहादेव न भविष्यतीनिवाच्यं वह्नद्यभाववा नूह्रदइतिज्ञानानन्तरस्वहयभावाविशेषण कहृदज्ञाने जाते वयभावव दूधद महञ्जानामीत्यनुव्यवसायापतेः विशेषणतावच्छेदकप्रकारकज्ञानस्य पूर्वतयैव कारणतया तस्यापि सत्वात् हूदत्वावच्छिन्नविषयतासंसर्गेण वह्नयभावाविशेषण कहदज्ञानस्यापि वहयभावव.
दविशिष्टत्वेन विषयतया तस्य कार्यकालवृष्ठितयापिसत्वाच्च । नंच वह्नद्यभावत्वावच्छिन्नप्रकारतानिरूपितहदत्वावच्छिन्नविशेष्य तै. वास्तु संसर्गघटिका तथासति वह्नयभाववान्हद इति ज्ञानस्यैव विषयत्वेन तस्य कार्य्यकालेऽभावनापत्त्यभाव इति वाच्यं वह्नधभावत्वेन घटाभावाद्यवगाहिनो वह्न्यभाववान्ह्रद इति ज्ञानस्याप्रामा. ण्यज्ञानास्कन्दितस्योत्तरं वह्नयभाववद्भद महञ्जानामीत्यनुव्यवसा यापत्तेः । भ्रमात्मकज्ञानेपि वहयभावत्वावच्छिन्न प्रकारतानिरूपितह्रद स्वावच्छिन्नविशेष्यता कत्वरूप संसर्गसत्वन वह्नद्यभावषद्द्मदस्य स. त्तया ऽनुव्यवसायस्य प्रमात्वेनाप्रामाण्यग्रहाभावरूप दोषस्यानपेक्ष. णात् । विशिष्टविषयत्वस्य संसर्गत्वे तस्य प्रमानिष्ठस्यैव कल्पिततया तेन च संसर्गेण भ्रमविशेष्यक विशिष्टइदप्रकारका नुव्यवसायस्य भ्रमश्वेनाप्रामाण्यग्रहाभावरूप दोषस्यापेक्षितत्वेन तदभावेनानुष्यव · सायासम्भवात् । नच वहयभावत्वावच्छिन्नवह्नयभाववृष्विप्रकारतानि. रूपितहृदत्वावच्छिन्न हद वृत्तिविशेष्यतैवास्तु संसर्गस्तथाच नोकापत्तिरिति वाच्यं तत्तद्धर्मेषु बहुषु संसर्गतावच्छेदकत्वकल्पनापेक्षया लाघवेनातिरिक्तविषयतात्वस्यैव संसर्गतावच्छेदकत्वकल्पनस्योचि•
तत्वात् ।
किञ्च वहद्यभाववान्पर्वत इति ज्ञानादप्रामाण्यग्रहास्कन्दितादनन्तरं वह्नयभाववत् पर्वत महञ्जानामीत्यनुव्यवसायापत्तिः वह्नघभा. वत्वावच्छिन्नवहृयभाववृत्तिप्रकारतानिरूपित पर्वत निष्ठविशेष्यताक त्वसम्बन्धस्य भ्रमे सत्वेन तदंशे भ्रमत्वविरहेणाप्रामाण्यग्रहाभावरूप३ सा०वि०