________________
१८
सामान्यनिरुक्तिविवेचना
दोषानपेक्षणात् पर्वताशे वलयभाषायगाहित्षेन भ्रमस्वेपि तदंशे व्य. वसायप्रयोजकदोषस्यैवापेक्षितत्वात् विलक्षणविषयित्वस्य संसर्गत्वे व तस्य भ्रमावृत्तित्वेन तदंशेपि भ्रमतया प्रामाण्यग्रहाभावरूपदो. षस्य स्थलान्तरवदपेक्षितत्वेन तदभावमापत्यभावात् । एवम्बह्वयभाव. वान् हद इति ज्ञानम्प्रमात्वेन जानानो बयभाववध्रदमहानामीति प्रयुक्ते नाप्रमात्धेनेत्यनुभवसिद्धं ततश्च तादृशशब्दो भ्रमात्मकझान म्वोधयन्नप्रामाणं प्रमाणश्च प्रमाम्बोधयनिति विज्ञायते तत्र द्वितीयार्थे विषयित्वे न निरूपितश्वमात्रस्य संसर्गता वठ्यभाववद्धदनिरूपि तविषयित्वस्य हदमात्रज्ञानपि सत्वात् विशिष्टधर्मावच्छिन्ननिरूपि. तस्वमेव संसर्गस्तस्माद्वाख्यः सच विशिष्टधर्मावच्छिन्नविषयतानिकपितविषयित्वएववर्तत इति लिद्धम्विशिष्टविषयस्वम् । नच बढ्य. भाववत्पदसमभिव्याहतहदपदोत्तरद्वितीयाया वलयभावत्वावच्छिननिरूपितविषयित्वावच्छेद्यविषयित्वमेवार्थो वह्नयभाववत्पदञ्च ता त्पर्यग्राहकं शुद्धहदत्वावच्छिन्नस्यैव निरूपित्तत्वं संसर्ग इति न त सिद्धिरिति वाच्यं तथासति वह्नयभावपर्वतमहखानामीत्यादेरपि. वाक्यस्य साधुतापत्तः उक्तश्च व्युत्पत्तिवादे लोहितवहिानामीत्या. दिवाक्यस्यासाधुत्वम् ।।
केचितु इदं ज्ञानं वह्नयमाववद्ध्दवदितिज्ञानं प्रमाविशेष्यकं प्रमा भवति भ्रमविशष्यकम्भ्रमः तस्य भ्रमत्वप्रमात्वे विलक्षणविषयित्वरूपसंलगतन्त्रे एव वयभावादिवृत्तित्वविशेषितविषयतात्वादिना संसर्गत्वे मानाभावादिति वदन्ति ॥
परेतु प्रकारावच्छिन्नत्वमते हदत्वावच्छिन्नविशष्यताया एव वहयभावावच्छिन्नत्वेन वह्नयभाववद्ध्दत्वावच्छिन्नतया प्रतिबन्धक तावच्छदकत्वान्न दोष इत्याहुः। तन्नातिमनोहरम् विशेष्यतायाम्प्र. कारावीच्छन्नत्व वढयभाववत्वेनहदमहखानामीत्यभिलापस्यावच्छिन्नस्वार्थकतृतीयाघटितस्यैव मानत्वेन तृतीयायाः प्रकारार्थकत्वे तत्र मानाभावात् । वढिमान्हदत्ववानितिज्ञानम्प्रति वह्नयभाववान् इद. रखवानयमित्येकत्रद्वयरीत्या जायमानस्य प्रतिवन्धकत्वापत्तेः इदनिष्ठः विशेष्यताया हृदत्वरूपप्रकारावच्छिन्नत्वात् वह्नयभावत्वावच्छि
प्रकारतानिरूपितत्वाश्च । वलयभावत्वावच्छिन्न प्रकारतास्वावच्छि. ननिरूपकतानिरूपितहदत्वावच्छिन्नविशेष्यतास्वावच्छिन्ननिरूप्यता