Book Title: Samanyanirukti Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
કર
सामान्यनिरुक्तिविवेचना
प्रतिबन्धकत्वेपि जनकत्वविरहात् आव्याप्यवृत्तिग्रहकाले वह्नयभावव्याप्यवान्वह्निमानितिज्ञानस्य जनकत्वेपि वा प्रतिबन्धकत्वबिरहादसम्भवापत्तेः यद्यद्रूपावच्छिन्नविषयतात्वे प्रतिबन्धकतावच्छेदकतावच्छेदकत्वं तत्तद्रूपावच्छिन्नविषयतात्वे जनकतावच्छेदकताब. च्छेदकत्वस्य विवक्षणीयत्वात् तादृशहद पक्ष के ऽतिव्याप्ते दुर्वारत्वात् । नच विषयतात्वपर्य्यन्तं न वाच्यं तथासति निश्चयविशिष्टनिश्चयानामेकरूपेण प्रतिबन्धकत्व एवोक्तविचारस्योपक्रान्तत्वेन वह्नयभावा दिधर्मितावच्छेदकीभवच्छ्वालादिविषयत्वेपि प्रतिबन्धकतावच्छेदकस्वसश्वेन तत्र जनकतावच्छेदत्वविरहेण नोक्तदोषसम्भव इतिवाच्यं प्रतिषन्धकतावच्छेदकविषयतानिरूपकथावद्वघाप्य समुदायप्रकार. कशानमादायैतद्वायतिव्याप्तितादवस्थ्यात् यद्रूपावच्छिन्गत्वविशेषि तविषयतात्वेऽवच्छेदकत्वस्य वाच्यतया धर्मितावच्छेदकीयविषयतायाः किञ्चिद्रूपावच्छिन्नविषयतात्वेन प्रतिबन्धकतावच्छेदके प्रवेशा तोषसम्भवादिति तन्न यद्यद्रूपवृत्तिविषयत्वे ऽवच्छेदकत्वविवक्षायामुक्तातिव्याप्तेरसम्भवेन तदतिव्याप्तेरव्यसम्भवात् ।
केचित्तु प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिनत्वस्य वाच्यत्वाशोक्तदोषः नच तदेकत्रैव विशेषणमस्त्वितिवाच्यम्, तस्य प्रथमप्रतिब म्धकताविशेषणत्वे वद्यभाववद्वहिव्याप्याभावव्याप्यवत्कालीन पर्वतप क्षकवह्निव्याप्याभावसाध्यकस्थले वह्निमत्पर्वतेऽतिव्याप्तिः द्वितीयप्रति बन्धकताविशेषणत्वे वहयभाववद्वह्निव्याप्याभावव्याप्यवत्कालीनहदपक्षकवह्निसाध्यकस्थले वह्निष्याप्याभावद्भदे चातिव्याप्तेः वहिमत्ताबुद्धिस्प्रति निश्चयविशिष्टनिश्वयत्वेन प्रतिबन्धकतादृशपर्वतोव हिव्याप्या. भावव्याप्यवानिति ज्ञानजन्यतावच्छेदकत्वस्य साध्यवत्ताबुद्धिविषयत्वे साध्यवत्ताबुद्धिम्प्रति निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकद्वदोष. न्हिव्याप्याभावव्याप्यवानितिज्ञानजन्यतावच्छेदकत्वस्य वह्निव्याप्या. भाववदूधदविषयत्तायाञ्च सरवात् । नच तादृशप्रतिबध्यताविशिष्टजनकतानिरूपितजन्यतानवच्छेदकत्वमेव विवक्षणीयं नतु जनकता द्वयघटितङ्गौरवाद त्राप्युक्तदोषाणामभावाच्च वैशिष्ट्यञ्च स्वनिरूपि तज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतावच्छेदकावच्छिन्नत्व स्वावच्छेदकीभूतधर्मावच्छिन्नप्रतिवध्यतानिरूपित प्रतिबन्धकतावच्छेद की· भूतधर्मावच्छिन्नजन्य तानिरूपि तत्वाभय सम्बन्धेनेति वाच्यं वह्निव्या•

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190