Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक -2 (सरः -) गच्छन्नथ पथि प्रौढवृक्षश्रेणिविराजितम् । सरः सरसमम्भोधि-सदृशं स दृशा पपी ॥ ११४॥ ततश्च - प्रक्षाल्य चरणौ जैनमूर्तिं नीत्वा नृपाङ्गजः । पपावपापः पानीयं पूत्वा पूतेन वाससा ॥ ११५ ॥ ॥२१४॥ ( प्रादुर्बभूव राक्षसी - )
४
पीत्वा नीरं सुतृप्तोऽन्तर्याविद् व्यावर्तते ततः । तावत् प्रादुर्बभूवाऽग्रे राक्षसी भीषणैक्षणा ॥ ११६ ॥ निजगाद कुमारं सा रौद्ररावाऽथ राक्षसी । भो ! युद्धं कुरु शीघ्रं वा मुञ्च शस्त्रं ममाग्रतः ॥११७॥ इति श्रुत्वा रणायैष यावदुत्तिष्ठते हठात् । तावत् तस्य करात् खड्गं हृत्वा खे राक्षसी ययो ॥ ११८ ॥ हस्तं वीक्ष्य विशस्त्रं स्वं विहस्तोतव्यचिन्तयत् । अहो ! अलक्ष्म्या देव्याऽयं प्रभावो दर्शितो निजः ॥ ११९ लक्ष्म्या वासो हि स्वङ्गः स्यात् गतः सोऽय कराद् मम । अथवा बाह्यभावैः किं यातैः सत्त्वं प्रयातु मा ।। निश्चित्येति कुमारोऽयं धीरधीरद्भुतप्रभः । अचलाया विलोकाय सहेलमचलत् ततः ॥१२१॥ ( वसन्तपुरम् - ) अथाऽसौ भूयसीं भूमिं भ्रान्तः श्रान्ततनुर्भृशम् । वसन्तपुर पार्श्वस्थमश्वत्थतरुमाश्रितः ॥ १२२ ॥ (दावानल:-) छायायां चलपत्रस्य स्थितो यावत् स निश्चलः । तावत् तत्र पुरे वहूह्निप्रदीपनमभूद् बहु || १२३|| दिवा तारकितं व्योम स्फुलिङ्गैः स्फुटितैस्तदा । त्रुटितैज्वलजालैश्च चक्रे सूर्यशतान्वितम् ॥ १२४॥
( श्यामाङझे नरः - )
८
१२
∞∞∞∞∞∞∞∞∞∞∞∞∞∞
अस्मिन्नवसरे कोsपि स्थूलः श्यामाङ्गकुत्सितः । नरो नगरतोऽभ्येत्येत्यातुरः प्राह भूभुजम् ॥ १२५॥ Parse सत्पुरुषोऽसीति वेद्मि सुन्दरदेहतः । खर्णपञ्चशतीग्रन्थिममुं पार्श्वे गृहाण तत् ॥ १२६ ॥ कुमारो न्यगदद् भद्र ! स्यादर्थोऽनर्थदो ध्रुवम् । ममाऽधुना विशेषेण दैवं हि विमुखं यतः ॥ १२७॥ पुरुषः सोऽवदद् विश्व-बन्धो ! बन्धोऽयमस्ति मे । चेत् त्वं गृहाण तद् वहने रक्षामि स्वकुटुम्बकम् ॥
Jain Educationmational
0000000002ad
For Private & Personal Use Only
चरित्रम् -
सर्गः ६
॥ २१४॥
www.julelibrary.org

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346