Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक-8 रस- रुधिर- सुमेदो-नांस-मजा-स्थि- वर्चोऽशुचिचयनिचिताग्यो विश्रवच्छोत्रवित्राः । विषयविषविमोहात् क्रीडयन् नार्य आर्य ! क्व पतसि नरकान्धावन्धचित्ते त्वमात्मन् ! || ५२॥ इति भरतनरेन्द्रो निर्मितात्मप्रबोधः स्मृतजिनपवचोभिस्त्यक्त संमोहरोधः ।
॥३०७॥
४
100000
१२
क्षपकविमलभावः श्रेणिमार्गे स्ववेगात् सकलदुरितसार्थं घातकं मुञ्चति स्म ॥५३॥ ( भरतस्य केवलज्ञानम् - ) प्रथम जिनवचोभिः संस्मृतैज्ञनिवन्तं स्थिरशिवपथि सम्यग्भावतो दर्शनाढ्यम् । अवगतमुनिकृत्यैः सचरित्रेण युक्तं नृपमभजदियं द्राक् केवलज्ञानलक्ष्मीः ॥५४॥ अथ धरणिधरेऽस्मिन् केवलज्ञानभासा समुदयमुदयन्तं वीक्ष्य तस्मिन् मुहूर्ते ।
समुदयममरेन्द्रोऽभ्यागमत् कः सुधम स्थित इह मुदितोऽन्तः स्यान्न साधर्मिकः १ ॥५५॥ त्रिजगदधिपवन्ध ! ज्ञानभानूदयावे ! जय जय वच उच्चैः प्रोच्चरन् देवराजः ।
अमरपरिवृतोऽसावेत्य संयोज्य पाणी भरतवसुमतीशं नीतिविज्ञो जगाद ॥ ५६ ॥ प्रकटितपरमौजा भावचारित्रतस्ते समजनि परमात्मा मोक्षसौख्यैकभूभिः ।
अपि वपुषि भज त्वं शुद्ध चारित्रवेषं सविधमन (नु) योग्यो व्याहृतोऽर्हद्भिरेषः ॥५७॥ यतः- प्रथम जिनविभावादेष चारित्रराजः किल भुवि विलसंस्त्वां तत्तनूजं निरीक्ष्य । मदन-मद- विमोहाद्यैर्निबद्धं विमुक्तं स्वसखि - भवविरागं प्राहिणोत् त्वत्समीपे ॥ ५८॥ अथ स भवविरागो भूषणैमौहबन्धैरिव पिहितशरीरे त्यक्तभूषां कनिष्ठाम् । श्रित इह तव दृष्टिद्वारतोऽन्तः प्रविश्य दृढ नृपमिव मोहं भावखड्गैर्जघान ॥५९॥
Jain Educationtemational
For Private & Personal Use Only
xxxxxxxx
श्रम्
॥३०७॥
ainelibrary.org

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346