Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक
॥३१०॥
४
८
१२
100000
व्यरचयदथ राज्यं भारतार्धस्य कुर्वन् कृतसुकृतसमूहः सूर्यवंशादिन्दः ॥७५॥ इत्येत जगतोऽद्भुतोदयकृतः श्रीमयुगादिप्रभोः हस्ताम्भोजभवत्रतेन सुरभीभूय देवेश्वरैः । मान्यस्य प्रभुण्डरीकगणभृन्मुख्यस्य सिद्धाचले सिद्धिं प्राप्तवतो
व चरितं पूर्ण सुमाङ्गल्॥७६॥ (पूर्ण श्रीपुण्डरीकचरितम् )
( ग्रन्थकारपरंपरावर्णना - ) - यो जातकर्म - वसना-शन- सद्विवाह - राज्योपभोगविधि-नीति-सुधर्ममुख्यम् । श्रीमयुगादिजिनपः प्रथयन् विवेकं जज्ञे पितेव सततं स जगन्निः पातु ॥७७॥ समग्र भरतक्षितौ प्रथमतीर्थ शत्रुंजयप्रभाव परिदर्शने प्रकटरत्नदीपप्रभः ।
तमो हरतु मोहजिद् वरसमस्तसंघस्य स प्रवर्धयतु च प्रथां सुगुरुपुण्डरीकः ॥७८॥ श्री बाहुबल्यादिरयं युगादिदेवस्य गंच्छः सुकृतैरतुच्छः । समग्रसंघस्य चतुर्विधस्य पुष्णातु पुण्यानि उन्मत्तानि भोगान् यः किल भुक्तवान्नर - सुरान् जित्वा युगादिप्रभोर्भक्ति निर्मितवान् सुभोजनभरैर्धर्मी च साधनिकान नित्यं पोषितवान् गृहं रचितवान् शत्रुं जये योऽहै तो धर्मा--ऽद्भुतकाम-मोक्षसुखदः सोऽस्त्वाचचक्रीश्वरः ( कोटिगण:-) ( वज्रशाखा - ) ( चन्द्रगच्छ:-) श्रीमन्महावीर जिनेन्द्र शासने जीयाच्चिरं कोटिगणो गुणोत्तमः । श्रीवज्रशाखा विपुलान्त्र विस्तृता श्रीचन्द्रगच्छो जयतीह निर्मलः ॥ ८१ ॥ श्रीजैनशासनतुरंगगतस्य धर्मभूषस्य वर्म चरितं समभूच येषाम् ।
( चन्द्रप्रभगुरुः - )
छत्रं यशः सदूपदेशवचा भलिश्चन्द्रप्रभाख्यगुरवो खुबि ते बभूवुः ॥८२॥
१ समूहः, नतु संप्रदायः ।
Jain Educatiemational
For Private & Personal Use Only
-
।।३१.६ ॥
Sinelibrary.org

Page Navigation
1 ... 340 341 342 343 344 345 346