Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
प्रहरीक
॥३०॥
50000000000000000000000000000000000000000000000000000
भरतमुनिवरांदिस्पर्शपावित्र्य पुण्यं सुकृतशतसुलभ्यं प्राप्य पूर्वाऽअवाप्तम् ।।
स्वपतिपरिहताभ्यस्तत्प्रियाभ्योऽखिलाभ्यः समधिकमिव मेने सा धरित्री तदा स्वम् ॥३ अमृतरुचिरसौ सतारकेशो विनिद्रं कु-बलयमपि कुर्वन् भग्न-चक्रममोदः।।
भविनयकोरान् मीणयन् पूर्वलक्षं महदिह मह उच्चनिर्मलं स्वं ततान ॥३९॥ (भारतमति:-) भरतमुनिरमीभिः संयुतोऽष्टापदाहिं सुयतिभिरधिरुष स्थानमाशासिडेः।
परिचरति सुरेन्द्र तत्र यासोपवासादजमजर-मृत्यु प्रापिवान् मोक्षसोख्यम् ॥७॥ इति भरतसुचक्री सप्तरित समयुक्त सति पितरि जिनेन्द्रे पूर्वलक्षान् कुमारः।
नृपतिरथ सहतं वत्सराणां तनाथ समजनि चक्री पूर्वलक्षान् षदेव ॥७१॥ घृतयतिजनवेषः पूर्वलक्षं तक व्यहरदथ पृथिव्यां केवलज्ञानयुक्तः ।
इति चतुरशीतिं पूर्वलक्षान निजायुः प्रथम जिनपपुत्रः पालयामास चक्री ॥७२॥ भरतमुनिवरेन्द्रस्योर्ध्वदेह क्रिया सह रवियशला तत्पौढपुत्रेण युक्तः ।
व्यरचयटमरेन्द्र मान चाष्टापदाको सुरभिमलिलदृष्टिं नीरदाश्चकुरुक्षः ॥७३॥ स भरतपतिपुत्रस्तत्र चादित्यकीतिः समस्यामर्थ्य आरयामास धाम ।
- प्रथमजिनपभूतैर्दक्षिणे पति व्यरचयस्य स तस्य पुण्यप्रशस्यः ॥७४॥ गतवति सुरराजे सोऽप्ययोध्यां समेतो गुरुभरतविहारं सत्र शत्रुजये च ।
१. भवतारकाणाम् ईशोऽपि। २ पृथ्वीवलयमपि । ३ चक्रवाकोऽपि । ४ इकारान्तोऽपि भवेदयं शब्दः ।
00000000000OXooooooooooo0000000000000000000
Jain Educatinternational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 339 340 341 342 343 344 345 346