Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 341
________________ प्रहरीक ॥३०॥ 50000000000000000000000000000000000000000000000000000 भरतमुनिवरांदिस्पर्शपावित्र्य पुण्यं सुकृतशतसुलभ्यं प्राप्य पूर्वाऽअवाप्तम् ।। स्वपतिपरिहताभ्यस्तत्प्रियाभ्योऽखिलाभ्यः समधिकमिव मेने सा धरित्री तदा स्वम् ॥३ अमृतरुचिरसौ सतारकेशो विनिद्रं कु-बलयमपि कुर्वन् भग्न-चक्रममोदः।। भविनयकोरान् मीणयन् पूर्वलक्षं महदिह मह उच्चनिर्मलं स्वं ततान ॥३९॥ (भारतमति:-) भरतमुनिरमीभिः संयुतोऽष्टापदाहिं सुयतिभिरधिरुष स्थानमाशासिडेः। परिचरति सुरेन्द्र तत्र यासोपवासादजमजर-मृत्यु प्रापिवान् मोक्षसोख्यम् ॥७॥ इति भरतसुचक्री सप्तरित समयुक्त सति पितरि जिनेन्द्रे पूर्वलक्षान् कुमारः। नृपतिरथ सहतं वत्सराणां तनाथ समजनि चक्री पूर्वलक्षान् षदेव ॥७१॥ घृतयतिजनवेषः पूर्वलक्षं तक व्यहरदथ पृथिव्यां केवलज्ञानयुक्तः । इति चतुरशीतिं पूर्वलक्षान निजायुः प्रथम जिनपपुत्रः पालयामास चक्री ॥७२॥ भरतमुनिवरेन्द्रस्योर्ध्वदेह क्रिया सह रवियशला तत्पौढपुत्रेण युक्तः । व्यरचयटमरेन्द्र मान चाष्टापदाको सुरभिमलिलदृष्टिं नीरदाश्चकुरुक्षः ॥७३॥ स भरतपतिपुत्रस्तत्र चादित्यकीतिः समस्यामर्थ्य आरयामास धाम । - प्रथमजिनपभूतैर्दक्षिणे पति व्यरचयस्य स तस्य पुण्यप्रशस्यः ॥७४॥ गतवति सुरराजे सोऽप्ययोध्यां समेतो गुरुभरतविहारं सत्र शत्रुजये च । १. भवतारकाणाम् ईशोऽपि। २ पृथ्वीवलयमपि । ३ चक्रवाकोऽपि । ४ इकारान्तोऽपि भवेदयं शब्दः । 00000000000OXooooooooooo0000000000000000000 Jain Educatinternational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346