Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक
ये कीर्तिसौर-भयुजो न कदाऽपि को पेङ्गालेन संगतिकराः सुकलाभृतोऽपि । ॥३१॥
नित्यं कलकरहिता विजितदिचन्द्राश्चन्द्रप्रभाख्यगरवः किल ते जयन्त ॥८॥ ( घमघोषप्रभुः- जयसिंहदेवो नृपः -) तत्पलक्ष्मीकमलावतंसा श्रीधर्मघोषप्रभवो बभूवुः।
यत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः 1८४॥ धर्मघोषगुम क्योच्चयो यस्य विराजते धर्मघोषगुरुर्भव्यानव्यादव्याहतोदयान् ।।८५॥ (चक्रेश्वरसूरि:-) श्रीचक्रेश्वरतां नित्यं ददातु भुवि भाविनाम् । श्रीमचक्रेश्वरः सूरिस्तत्पन भसः शशी ॥ 8 ये शुद्धव्रत पट्कनिश लहृदः षटूतर्कविद्याविदः कामाद्यान्तरशत्रुषदकजयिनः षड्जीवसंरक्षिणः । ४ ये कूर्चालसरस्वतीति विहिताः प्रौढैनॅपैर्वन्दिताः तुष्ट्यै स्थपितमूरिषदकमुदिताश्चक्रेश्वराः सूरयः ॥८॥ 18 (त्रिदशप्रभगुरुः-) ये चक्रेश्वरसूरिपकमलालंकारहारायित: ये भव्याम्बुजबोधनाय सुतपाकान्त्याच सूर्यायिता:
ये जैनेश्वरशासनोत्तमसरोमध्ये सुहंसयितास्ते श्रीमत्रिदशप्रभाख्यगुरवः पुण्यप्रभावाथताः ॥८८॥ ज्ञानादित्रिकसद्धर्मदशकाभ्यां कृताभः। त्रिदशश्रीषदो भूयात् श्रीत्रिदशप्रभो गुरुः ॥८९॥ ( तिलकसूरि:-) वाक्पीयूषैर्भवमरुतृषं तुच्छयन्नच्छचित्तः तेषां पट्टे सुमुनितिलकः सरिराजो इट।
यो रूपेण व्यथित सुदृढब्रह्मचारेण चाऽन्तस्तं कंदर्प त्रिभुवनपराभावुकं पहीनएं ॥९॥ ४ शीलाङ्गैरिह नखरैर्महाव्रतेस्तैः पञ्चास्यो जिनपतिशासने वने यः।
सूरीन्द्रं मुनितिलकं प्रणोमि भक्त्या पारीन्द्रं तमिह भवाविो स्वशक्त्या ॥११॥ ४ (धर्मप्रभसूरि:-) श्रीधर्मप्रभसूरयस्तदनु तत्पदृश्रियो मौलया सिद्धान्ताम्बुपयोधयः सुकृतकृवाणीतरङ्गाऽऽलयः।
tboo000000000ROOPRO000000WOOOOO
xosooooooooooooooOOox.
OO000000000
॥३१॥
Jain Educatioerational
For Private & Personal Use Only
www.rotelibrary.org

Page Navigation
1 ... 341 342 343 344 345 346