Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 337
________________ बरित्रम्. इति सकलशरीरालोकरम्यत्वमेतत् निजमनसि विचार्योत्ताय चातुर्यवयंः । ॥३०५॥४ अघपुषि वपुषि स्वे धर्मनिःस्वे स विश्वेश्वर इह हदि भावं चिन्तयामास सत्यम् ॥३८॥ जलमलयजवस्त्र-स्वर्णरत्नादिवस्तून्यनिरुचिररुचीनि स्युहि मलाख्यानि यस्मात् । अहमहह!! निजायुमोक्षसौख्यस्य हेतुळगमयिषमनय॑ तस्य देहस्य दास्यात् ॥३९॥ यदशुचि यदरम्यं निर्मितं तेन देहं यदतिशुचि मनोज्ञं हाऽन्यथा तत् करोति ।। लघयति निजधातुमित्रवर्ग महारीन् गरयति विपरीतः कायतोऽन्यत्र नास्ति ॥४०॥ ४ असुखदमपि पापं सेवते जन्म दत्त्वा सुस्वकृदपि न पुण्यं देहवन्धप्रणाशि । अयि शृणु परमात्मन् ! धूर्तमेतच्छरीरं त्वमसि भृशविमुग्धो यः स्वकार्यप्रमादी ॥४१॥ मृपतिभवभवेन स्वेन पापेन गाढं सपरिभवमवेक्ष्य त्वां सुदुःखोकुलेख । किल परिहरति माऽलंकृतियोऽत्र देहे तब बहृहितनिष्ठा जीव ! सेयं कनिष्ठा ॥४२॥ वसन-कनकभूषाः सत्कुविन्दाः कलादा मुहुरिह रचयित्वाऽमण्डयन् देह मेतत् । सकलमपि निमेषेणैव सामीप्यमात्रात् परिगलितमलत्वाद् निर्ममे दर्पणोऽयम् ॥४॥ अयमिव परमात्मन् ! निर्मलीभूय भूयः स्मर सुयतिवराणां त्वं तथा सच्चरित्रम् । अयतिरपि तथाऽऽशु स्वाजितं पापसंघं यतिरिव परिपेष्टुं यत्नमुच्चेविधेहि ॥४४॥ (युग्मम् विविधविषयसौख्यैः प्रीतमेतच्छरीरं तदुपचितमघौघं भोक्ष्यसे तु त्वमेव । पापपोषके । ooooooooooooooooooooo 6QQOooooooooooOOOOOOOOOOOOO ॥३०५॥ Jain Educati 191 For Private & Personal use only Cinelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346