Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
प्रहरीक-8
॥३०६॥
5000000000000000000000000000000000000000000000000000
रुचिरमिति विचिन्त्याऽनेन कायेन कार्य करू किमपि न येन स्यास्त्वमात्मन् ! शरीरी ॥४५॥ यदि जगदद्धिपत्वं सारसंसारसौख्यं यदि सुललितनार्यः कामतोऽनार्यभाषाः।
यदि विविधविभूषाभूषितं देहमेतत् कथय किमपि साध्यं स्वल्पमप्यत्र सिद्ध विषयविषयसौख्यं भगुरं येऽवगत्य भवभवभयभीताश्चक्रुरुग्रव्रतानि ।।
उपविभु सहजा ये बन्धुनिर्बन्धबन्धं निखिलमवगणय्यतेऽत्र धन्या यतीन्द्राः ॥४६॥ असुर-सुरशरण्यः श्रीयुगादीशदेवोऽप्यथ स ऋषभसेनः साधवो बान्धवास्ते ।
मम बलमदहन्ता बाहुवीरो मुनीन्द्रः सकल इति कुटुम्बे मोक्षगे हा! स्थितोऽहम् ॥४७॥ असुर-सुरनगेन्द्रा पन्नगेन्द्रा जिनेन्द्रा समयति समयेऽस्मिन् संभविष्यन्त्यभूवन् ।
इति विपुलभवाब्धी माशा बुबुदाभाः गगनकुसुमतुल्यां नित्यता मानयन्तु ॥४८॥ वचनमनृलसत्याय तथौदारिकाचं वपुरपि सुमनोऽत्राऽनन्तवारं सूजस्त्वम् ।
किल निखिलसुलोकाकाशगान पुद्गलौघान् इह हि परिचिकाय स्वं च पापंचिकाय ॥४९॥8 गरेभगरंभदुःखं भोगरोगप्रयोगं जरसमघरसं वा मृत्युतो नारकोत्थम् ।
सहसि सहसितो वा संरुदन वा त्वमेकस्तदिति वद कुदम्बे कोऽस्ति तत्रोपकारी॥५०॥ अमलपरमतेजाः केवलोऽसि त्वमात्मन् ! मलमयमलमेतत् सप्तधातुस्वरूपम् ।
इति विसदृशभावाद् देहमप्यन्यदेव स्वजन-धनभरादिष्वन्यता तन्न किं स्यात् ॥५१॥ १ गरभम्-रसरशम् । २ 'गर्भ' शब्दः भ-मथ्योऽपि भवेत् । ३ प्र• गरसमरभरस ।
0000000000000000000000000000000000000000000
॥३०६॥
000015
Jain Educatxintemational
For Private & Personal use only
w
alnelibrary.org

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346