Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 308
________________ चरित्रम्, सर्गः-८ ॥२८२॥ 3000000000000000000000000000000000000000000000000000 (मनुष्याणाम, देवानां च सह भोममम्-) अमरेश्वरः स्वपरिवारयुतो विधेऽशनं निजसर्मिगृहे। इति लोकरङ्गकरणकबलैर्बुभुजे सुरैरपि तदा कवलैः ॥१४॥ सस्य मध्यसमयेऽथ नृपान् भरतेश्वरः स्वपरिवारवृतान् । स रसाधिपो रसवतीः सरसाः प्रविधाप्य तान् सपदि भोजितवान् ॥३५॥ इति धर्मकर्मनिरतान् भरताधिपतिः सभोज्यशचिभोज्यभरी।। वसनैश्च रत्न-कनकाऽऽभरणः नृ-सुरेश्वरान् परिपूजितवान् (तत्र मुक्ति प्राप्ता मुनयः-) अथ तत्र तेऽभिनवकेवलिनोऽनशनं विगृह्य परिपाल्य शचि । अजरामरं पदमवापुरथो भरतस्तदुत्तरविधि विदधे ॥३७॥ ४। तत्र अतिमुक्तकं तीर्थ प्रथितम् - ) भवसंभवं सुपरिहत्य तमो भुवि यत्र मुक्तिमगमन् यतिनः।। अतिमुक्तकाभिधसुतीर्थमिह प्रथितं बभूव शुचि तत्र महत् ॥३८॥ 'विश्वनाथ ' देवगृहं भरतेन कारितम्-) इह विश्वनाथ इति नाम मणीमयमूर्तिभूषितमद्धृतरम् ।। रचयांचकार गुरु देवगृहं सुविवेकिन गुरुरयं नृपतिः ॥६९॥ ( दशसहस्रमितानि पौषधगृहाणि-) परितस्ततो भरतसंघपतिः सुगुरूणि पौषधगृहाणि तदा । समचीकरद् दशसहस्रमितान्यमितप्रभाणि सुकृताय कृती ॥७॥ अथ लक्षमेकमिह धर्मरतान् भविनो जनांस्तु विरताविरतान् । SONOX« oooooooooooox Xoooooooooooo १ प्र. मुक्ति गमयन् । ॥२८.२॥ Jain Education interational For Private & Personal Use Only worldlnelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346