Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
चरित्र.
-2000000000000000000000000000000000000000000000000000000
( कपर्दी-) अथ सार्धसागरमितायुरसाबमरो द्वितीयसुरलोकभवः ।
प्रथमप्रभुं स तु कपर्यभिधः प्रणिपत्य हर्षभरतो न्यगदत् ॥१२०॥ भगवनहं सपदि सिद्धगिरि प्रति भक्तयात्रिकजनस्य सदा ।
___अतिदुष्टदेवकृतविघ्नभरं निजजीवितावधि विहन्मि भृशम् ॥१२॥ प्रभुरूचिवानथ कपमर ! त्वदभिग्रहः सुकृतिनां सुखकृत् ।
चिरमेधितामिह पदे बहवो भवितार एव सुकपर्दिसुराः ॥१२२॥ अथ:खेचरा अपि सुवासनया जिनपं प्रणम्य दशलक्षमिताः ।
किल जैनपूजनमिहाऽनुदिनं प्रविदध्म आग्रहमिमं जगृहः ॥१२३॥ ४ (जाहनवी गिरिनामधेयकलिता नदीमुदमन्यत्-) अथ जाहुनबी भरतरराजकृतं प्रविलोक्य तीर्थभुवि जे गृहम ।
गिरिनामधेयकलितां सुनदीमुदमजयन्निजविभावभर ॥१२४॥ (सिगिरितः सर्वे उत्तीर्णा:-) इति भावतः सुर-नरैः खचरैः परिपूरिते सकलधर्मविधी।
भरतेन देवपतिनाऽनुगतः प्रथमो जिनोऽप्युदतर गिरितः ॥१२५॥ (चमचकारपुरम् -) क्षितिभृत्तले चमचकारपुरं निकषा स निष्करुचिरागरुचिः।।
समवासरद् गणभृतो विरहोद्भवचक्रवर्तिगुरुदुःखभिदे ॥१२६॥ अथ स प्रभुर्भरतसंघपतिं निजगाद संसदि सदुःखसुखम् ।
सुतशोकसंकुलतयाऽऽकुलता कुलतःपकृत् किमु धृता भवतो? ॥१२७॥
200000wdo000000000OMoooooo
OOOOO
॥२८९०
JainEducatio
For Private & Personal use only
Xhelibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346