Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 324
________________ GOOoooOOOOOOOOOOOOOOOOO प्रमोविमान स्वयमिन्द्र एवाऽन्येषां विमानान्यपरे च देवाः। उत्पाटयामासुरिहाऽथ देव्यः संगीतकं चकुरुग्रमने ॥१७५।। सुतालरासान देदतीषु सर्व-देवीषु देवेषु च तत्पुरस्तात् । ___ कुर्वत्सु वस्त्रैरहितोरणानि (?) निन्ये विमानान्युपचित्यमिन्द्रः ॥१७॥ सुरेश्वरादेशवशादथाऽग्निकुमारदेवैमुमुचेऽत्र वनिः। ... वायुं ततो वायुकुमारकाश्च समन्ततश्च रिहोचवेगम् ॥१७७॥ कर्पूरपूरं किल भारशोऽत्र मधूनि सौषि च कुम्भशस्ते। चित्यासु देवा ववृषुस्ततोऽन्दाः क्षीराधिनीरैः शमविभूवुः ॥१७८॥ ऊर्ध्वस्थितां दक्षिणदंष्ट्रिको च जग्राह सौधर्मपतिः प्रमोदात्। ईशाननाथस्तत ऊर्ध्वसंस्था वामां गृहीत्वा मुमुदे हृदन्तः ॥१७९॥ अधस्तनी दक्षिणदंष्ट्रिका च निनाय हर्षांचमरेन्द्र एषः । ___ वामां बलीन्द्रोऽपरवासवास्तु दन्तान् सुरा अस्थिचयं विनिन्युः ॥१८॥ सुश्रावका अप्यथ याचमाना दत्ताग्निकुण्डत्रितयाः सुरेन्द्रः । तेनाऽग्निहोत्रेण युताः पृथिव्यां सब्राह्मणाः शुद्धतमा बभूवुः॥१८१॥ केचित्तु भक्त्या प्रभुदेहभम्म ववन्दिरे निर्मलचित्तरङ्गाः । ते तापसा भूमितले प्रसमुविहाय नीरं कृतभस्मशौचाः ॥१८२॥ 50000000000000000000000omoowOOORO000000000000oooor दहतीषु प्र.। ॥२९६॥ Jain Educatioerational For Private & Personal use only wwwsitinelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346