Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 333
________________ डुण्डरीक- स्व चिकुरनिकुरम्बं : काश्चनाऽम्भोजनालैर्निजकमिह नियम्य स्वर्णरुक् कीरसंस्थः । सुरगिरिरिति नीलं विद्युता वेष्टिताङ्गं दधदिव नवमेघं राजराजो रराज ॥ २३ ॥ ॥ ३०३|| तदनु सरसरूपाः निस्सरन्त्यः सरस्याः कलितजलजराज्यो राजनाय विरेजुः । मदनमवगणय्याऽनङ्गमस्त्राणि नीत्वा रतिरिव बहुरूपा चेलुषी जेतुमुर्वीम् ||२४|| मलयजघनसारैः स्मेरकाश्मीरपूरैः घनमृगमदसारैः श्वेतशोणासिताभम् । शशभृति पिहिता सैंहिकेयेन सायं गगनमिव सरोऽभाद् गोपतेर्निर्गमेण ||२५|| अथ: भरतनरेन्द्रः क्लिन्नवासांसि मुक्त्वा शुभवशतवुकूलैर्भूषितो भाभिराभात् । परिहृतभृशवर्षत्प्रावृषेण्याऽम्बुवाहः परिवृत इव सूर्यः शारदैर्वारिदौधैः ॥२६॥ तदनु : भरतनाथे चित्रशालां विशालामुपगतवति सर्वान्तःपुरीभिः परीते । नवनिधिपतिदेवैरर्पितं भूषणौघं तिलक इह सुवण्ठोऽभ्यानयत् सत्करण्डे ||२७|| भरतनृपतिभक्तैस्तैर्निधीनामधीशैः सुरभुवनमणीभिर्निर्मितां भूषणालीम् । प्रमुदितवनितानां देहसंभूषणार्थं द्रुततरमुपनिन्युः पेटिकाश्चेटिकाभिः ॥ २८ ॥ अविशद् भरत आदर्शगेहम्~~~ ) कृतमलयजलेपोऽलंकृत ङ्गो विशेषाद् अचिररुचिरशेषप्रेयसी प्रेमपूर्णः । अविकलनिजरूपं वीक्षितुं स क्षितीशोऽविशदमलतराभाऽऽदर्शगेहं स्वमनम् ॥ २९ ॥ ( भरतस्य विराक्तनिमित्तम् — ) विमलमुकुरभित्तौ स्वस्वरूपं सुssरूपं सकलमकलयंस्तत् प्रत्युपाङ्ग सरङ्गः । १ भूपतेः सूर्यस्य वा । २ काचगृहम् । ३ स्वपरिमितम् । ४ १२ 200000000 Jain Educationtemational For Private & Personal Use Only 000000 ∞∞∞∞∞ चरित्रसमाप्ति ॥३०३॥ www.helibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346