Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
परित्रम.
O9O9Oo9x
पुण्डरीक-8 अभिनवनलिनालीसनिलीनालिशन्दैः प्रियमिव सुवदन्ती संगम वा चिकीर्षः
सुललितसलिलौघोत्तुजरङ्गत्तरङ्गभरतनपतिनेयं वापिकाऽवापि कामात् ॥८॥ ३०१॥ 81
8 समाप्तिः उपमुखशशिकान्त्या चक्रवाकमियायाः प्रदुरितमयेनाऽऽलिङ्गनं सचकोराः ।
मुदमुपययुरुच्चैश्चश्वरीकाः स्वलोभात् कुवलयमुपजग्मुः संभ्रमात् त्यक्तपमाः ॥९॥ 18 सरसि विकचपुष्पाकल्पसंभूषिताङ्गं नृपतिमनुसरन्त्यः सुचवो विभ्रमान्याः।
कलितकनकशृङ्गा रम्यशृङ्गारभाजः प्रविविशुरनु धर्म संपदो धामनीव ॥१०॥ सुललितललनाना मजुमञ्जीरनादैः श्रुतिसुखमिह भूयश्चानुभूय प्रभूयः ।
अभि गगनमरालीभूतकण्ठैमरालैः कुतुकविकसिताक्षः शीघ्रमुडीनमुच्चैः ॥१ 18 विरहि विधुतचित्ताद् विप्रयोगाग्नितप्तादिह रति-रतिनाथौ किं शयाते प्रणश्य ।
कनककममलरेणुनीलपौनवीनोत्तरपट इव चित्रो विस्तृप्तो दृश्यते तत् ॥१२॥ त्रिनयननयनस्थाद् वनितो नित्यभीर्वसति मदनवीरो नीरदुर्गे निसर्गात् ।
तरणि-शशधराभ्यां दीपितं शस्त्रसंघ कमल-कुवलयाख्यं विद्यतेऽहनिशं तत् इति धृतधृतिरुचीरशृङ्गारिराजो भरतनृपतिरन्तःशुद्धधेमन्तकस्य (?)।
अरमत जलपूरे संप्रविश्य प्रशस्यप्रतिभ इह महेलाः खेलयन हे बुदितवनिताभिः प्रेरिता स्वर्णशः सरलसलिलधाराबकि पतन्न्यः।
१ मतभवेन।
00000000000000000000000000000000000000000
000000000000000000cces
Jain Educatiferational
For Private & Personal use only
www.leelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346