Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 332
________________ ॥३०२॥ 500ooooooooooooooooooooo000003 सुकनकनलिकाभिः कामधानुष्कमुक्ता इव रजतशराणां राजयो रेजिरेऽत्र ॥१५॥ चरित्रम् युगपदभित उद्यद्बाणिनीबाहशृङ्गप्रसृतसलिलवेणिश्रेणिगुम्फान्तरस्थो। समाप्तिः भरतपति-सुभद्रादम्पती रेजतुस्तौ किमु रति-रतिनायौ रूप्यसन्मण्डपाधः विविधकरविभूषाकान्तिजातेन्द्रचापान्तरसमुपगताभ्यः सत्कटाई विपुलजलततिभ्यः कामबाणावलीभ्यः सभय इव पुरोऽधाद् वारणं प्रौढपनम् ॥१७॥ अथ भरतनृपोऽपि प्रेयसीचित्तभूमौ नवमनमिजवृक्षाङ्कुरराजिप्ररूढाम् । सपदि किल निनीधुद्धिमम्भोजपत्रप्रकटपटुपुटौघैर्वारिवाहोऽभ्यषिश्चत् ॥१८॥ भरतनृपतिमुक्ता निर्मला नीरधाराश्चकितवलितनारीकुन्तलालीनिलीनाः । किमु गगनगङ्गाः संमिलन्त्यो यमीभिः द्विजमनसिजपुण्यं स्नानतो वर्धयन्त्यः॥१९॥ क्षितिपतिकरनिर्यन्नीरपूरस्फुरन्त्योऽङ्कितनयनमाला नायिकानी विरेजुः । निजनिजहृदयोत्थस्येव मीनध्वजस्य ध्वजशफरगणः किं दृश्यते चश्चलोऽयम् ॥२०॥ प्रबलनृपकराग्रात् पेतुषो वारिराशेहूंढकुचतरघातात् शीकरैः प्रोच्छलद्भिः । नरपतिवनितानामास्यशीतांशवोऽमी उडुभिरिव समन्तादावृतास्तत्र रेजुः ॥२१॥ धरणिरमण एवं सर्वतः सर्वरामाश्चिरमिह रमयित्वाऽनङ्गरागाभिरामाः । सकलसलिलकेलो कोमलाऽङ्ग्यः कलाबानतिशिथिलितभावा भावयामास विज्ञः ॥२२॥ १ यमुनाभिः । 18॥३०॥ odoo.00000000000000 000000000000000000000000000000 Jain Education Intematonal For Private & Personal use only helibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346