Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
॥३०२॥
500ooooooooooooooooooooo000003
सुकनकनलिकाभिः कामधानुष्कमुक्ता इव रजतशराणां राजयो रेजिरेऽत्र ॥१५॥
चरित्रम् युगपदभित उद्यद्बाणिनीबाहशृङ्गप्रसृतसलिलवेणिश्रेणिगुम्फान्तरस्थो।
समाप्तिः भरतपति-सुभद्रादम्पती रेजतुस्तौ किमु रति-रतिनायौ रूप्यसन्मण्डपाधः विविधकरविभूषाकान्तिजातेन्द्रचापान्तरसमुपगताभ्यः सत्कटाई
विपुलजलततिभ्यः कामबाणावलीभ्यः सभय इव पुरोऽधाद् वारणं प्रौढपनम् ॥१७॥ अथ भरतनृपोऽपि प्रेयसीचित्तभूमौ नवमनमिजवृक्षाङ्कुरराजिप्ररूढाम् ।
सपदि किल निनीधुद्धिमम्भोजपत्रप्रकटपटुपुटौघैर्वारिवाहोऽभ्यषिश्चत् ॥१८॥ भरतनृपतिमुक्ता निर्मला नीरधाराश्चकितवलितनारीकुन्तलालीनिलीनाः ।
किमु गगनगङ्गाः संमिलन्त्यो यमीभिः द्विजमनसिजपुण्यं स्नानतो वर्धयन्त्यः॥१९॥ क्षितिपतिकरनिर्यन्नीरपूरस्फुरन्त्योऽङ्कितनयनमाला नायिकानी विरेजुः ।
निजनिजहृदयोत्थस्येव मीनध्वजस्य ध्वजशफरगणः किं दृश्यते चश्चलोऽयम् ॥२०॥ प्रबलनृपकराग्रात् पेतुषो वारिराशेहूंढकुचतरघातात् शीकरैः प्रोच्छलद्भिः ।
नरपतिवनितानामास्यशीतांशवोऽमी उडुभिरिव समन्तादावृतास्तत्र रेजुः ॥२१॥ धरणिरमण एवं सर्वतः सर्वरामाश्चिरमिह रमयित्वाऽनङ्गरागाभिरामाः ।
सकलसलिलकेलो कोमलाऽङ्ग्यः कलाबानतिशिथिलितभावा भावयामास विज्ञः ॥२२॥ १ यमुनाभिः ।
18॥३०॥
odoo.00000000000000 000000000000000000000000000000
Jain Education Intematonal
For Private & Personal use only
helibrary.org

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346