SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ॥३०२॥ 500ooooooooooooooooooooo000003 सुकनकनलिकाभिः कामधानुष्कमुक्ता इव रजतशराणां राजयो रेजिरेऽत्र ॥१५॥ चरित्रम् युगपदभित उद्यद्बाणिनीबाहशृङ्गप्रसृतसलिलवेणिश्रेणिगुम्फान्तरस्थो। समाप्तिः भरतपति-सुभद्रादम्पती रेजतुस्तौ किमु रति-रतिनायौ रूप्यसन्मण्डपाधः विविधकरविभूषाकान्तिजातेन्द्रचापान्तरसमुपगताभ्यः सत्कटाई विपुलजलततिभ्यः कामबाणावलीभ्यः सभय इव पुरोऽधाद् वारणं प्रौढपनम् ॥१७॥ अथ भरतनृपोऽपि प्रेयसीचित्तभूमौ नवमनमिजवृक्षाङ्कुरराजिप्ररूढाम् । सपदि किल निनीधुद्धिमम्भोजपत्रप्रकटपटुपुटौघैर्वारिवाहोऽभ्यषिश्चत् ॥१८॥ भरतनृपतिमुक्ता निर्मला नीरधाराश्चकितवलितनारीकुन्तलालीनिलीनाः । किमु गगनगङ्गाः संमिलन्त्यो यमीभिः द्विजमनसिजपुण्यं स्नानतो वर्धयन्त्यः॥१९॥ क्षितिपतिकरनिर्यन्नीरपूरस्फुरन्त्योऽङ्कितनयनमाला नायिकानी विरेजुः । निजनिजहृदयोत्थस्येव मीनध्वजस्य ध्वजशफरगणः किं दृश्यते चश्चलोऽयम् ॥२०॥ प्रबलनृपकराग्रात् पेतुषो वारिराशेहूंढकुचतरघातात् शीकरैः प्रोच्छलद्भिः । नरपतिवनितानामास्यशीतांशवोऽमी उडुभिरिव समन्तादावृतास्तत्र रेजुः ॥२१॥ धरणिरमण एवं सर्वतः सर्वरामाश्चिरमिह रमयित्वाऽनङ्गरागाभिरामाः । सकलसलिलकेलो कोमलाऽङ्ग्यः कलाबानतिशिथिलितभावा भावयामास विज्ञः ॥२२॥ १ यमुनाभिः । 18॥३०॥ odoo.00000000000000 000000000000000000000000000000 Jain Education Intematonal For Private & Personal use only helibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy