SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ परित्रम. O9O9Oo9x पुण्डरीक-8 अभिनवनलिनालीसनिलीनालिशन्दैः प्रियमिव सुवदन्ती संगम वा चिकीर्षः सुललितसलिलौघोत्तुजरङ्गत्तरङ्गभरतनपतिनेयं वापिकाऽवापि कामात् ॥८॥ ३०१॥ 81 8 समाप्तिः उपमुखशशिकान्त्या चक्रवाकमियायाः प्रदुरितमयेनाऽऽलिङ्गनं सचकोराः । मुदमुपययुरुच्चैश्चश्वरीकाः स्वलोभात् कुवलयमुपजग्मुः संभ्रमात् त्यक्तपमाः ॥९॥ 18 सरसि विकचपुष्पाकल्पसंभूषिताङ्गं नृपतिमनुसरन्त्यः सुचवो विभ्रमान्याः। कलितकनकशृङ्गा रम्यशृङ्गारभाजः प्रविविशुरनु धर्म संपदो धामनीव ॥१०॥ सुललितललनाना मजुमञ्जीरनादैः श्रुतिसुखमिह भूयश्चानुभूय प्रभूयः । अभि गगनमरालीभूतकण्ठैमरालैः कुतुकविकसिताक्षः शीघ्रमुडीनमुच्चैः ॥१ 18 विरहि विधुतचित्ताद् विप्रयोगाग्नितप्तादिह रति-रतिनाथौ किं शयाते प्रणश्य । कनककममलरेणुनीलपौनवीनोत्तरपट इव चित्रो विस्तृप्तो दृश्यते तत् ॥१२॥ त्रिनयननयनस्थाद् वनितो नित्यभीर्वसति मदनवीरो नीरदुर्गे निसर्गात् । तरणि-शशधराभ्यां दीपितं शस्त्रसंघ कमल-कुवलयाख्यं विद्यतेऽहनिशं तत् इति धृतधृतिरुचीरशृङ्गारिराजो भरतनृपतिरन्तःशुद्धधेमन्तकस्य (?)। अरमत जलपूरे संप्रविश्य प्रशस्यप्रतिभ इह महेलाः खेलयन हे बुदितवनिताभिः प्रेरिता स्वर्णशः सरलसलिलधाराबकि पतन्न्यः। १ मतभवेन। 00000000000000000000000000000000000000000 000000000000000000cces Jain Educatiferational For Private & Personal use only www.leelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy