Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
चरित्र
पुण्डरीक
सरलकरकनिष्ठां नष्टकान्ति समग्राङ्गुलिषु कलितदैन्यां तामिवेक्षांचकार ॥३०॥ .िमियमतिविशोभा दृश्यते मेऽङ्गुलीभिश्चकितविकसिताक्षो वीक्षते यावदेवः ।
समाप्तिः भुवि परिहतमुद्रां भूषणानास्थ एव क्षितिप इह कनिष्ठा लक्षयामास तावत् ॥३१॥ विविधविभविभूषाभूषिताङ्गेभ्य एषा यदित(?) विगतशोभा दृश्यते मे कनिष्ठा ।
अतनुरुचिरताऽसो सन्न नित्या नितान्तं न तनुरुचिरप्ता च प्रक्ष्यते चिन्त्यमाना इति मनसि विचार्याऽऽश्चर्यतो वयरत्नाभरणमणमहासीद् यद् यदङ्गात् क्रमेण ।
___ अजनि भृशकृशश्रि स्वीयकान्त्या वियुक्तं कनकनलिनवत् तद् भानुभासा विहीनम् ॥३३॥ 8| जगदधिपतिमोहः स्वीयसंसारगेहे दुरितसलिलपूर्ण राज्यकुम्भं निधातुम् ।
मम शिरसि किरीटं दासरूपस्य नित्यं स्थिरयति तदपातायैव तद् दूरयामि ॥३४॥ 18 तिलकपि किमेतत् पूज्यपादप्रणामात् क्षितितलभवरेणुस्पर्शपुण्यान्तरायम् ।
श्रवणयुगविभूषाकुण्डले तत् कुतो नो भवति भवतितीर्षा चेत् ततः शस्त्रमेव ॥३५॥ किल ललितललन्त्याऽलंकृतो नो गलः स्यात् सुकृतमधुरसत्यैर्भाषितैश्चद् विहीनः ।
मणिगणमयदेवच्छन्दसा नो सशोभं हृदयमदयमिन्द्रच्छन्दसाऽप्यत्र न स्यात् ॥३६॥ भवतिमिरहरं स्याद् निर्मलं ध्यानतेजो हृदि यदि विजयोख्यच्छन्दसा किं ततः स्यात् ।
यदि जिनपतिपूजालंकृतिः पाणिपन कनकवलयबन्धे कोऽस्तु निर्वन्धभावः ॥३७॥ ललन्ती गनालंकारः । २ निर्दयम् । ३ इन्द्रच्छन्दो हृदयभूषणम् । ४ विजयच्छन्दोऽपि तदेव ।
॥३०४॥
200000000000000000000000000000000000000000000000
Ohsxxxxxxxxxxxxxxxxfxxxxxxxxxx
Jain Educatiemanal
For Private & Personal use only
rolinelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346