Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
१. चरित्रम्
पुण्डरीक
(काव्यसमाप्तिः) 18(मादिजिनविरहात् सशोको भरत:-) अथ भरतमहीशः श्रीयुगादीशदेवं त्रिभुवनपतिपूज्यं संस्मरन्नेव नित्यम् ।
४ समाप्तिः अंकृतन कृतिसंगं नाऽपि नाव्यादिरपंतृणमिव निजम मन्यते स्माऽप्यनङ्गम् ॥१॥ तलिनतलिनलीनोऽप्याप न स्वाप मेष सरसमशनमश्नन्नाऽपि सुस्वादसौख्यम् ।
अरमत न रमाया रामणीयेऽपि मायारहितहृदयसंस्थं स्वामिनं सेवमानः ॥२॥ विषमिव विषयौधं मन्यमानः समग्रं नरपतिरिह तातस्यादिदेवस्य दुःखात् ।
सुरपतिरुपगत्य यूतभूतप्रभूताभिनवकुतकतोऽमुं शोकहीनं चकार ॥३॥ सुरगुरुमुखपद्मात् श्रीयुगादीश्वरस्य प्रचुरचरितबन्धान भव्यकाव्यप्रसिद्धान् ।
सुकृतभररसाढ्यान् भारतेन्द्र महेन्द्रः परिषदि विनिषण्णः श्रावयामास नव्यान् ॥४॥ क्षणमपि सुविसूक्त दिव्यगीतैर्मुहूर्त प्रतिकलममरीणां नूतनैर्नृत्यकृत्यैः।
भरतमु निविनोद्यऽऽनन्ध वाऽनिन्धमाकू त्रिदिवमय जगाम स्वं स सौधर्मनाथः ॥५॥ ( गतशोको भरतः-) तदनु भरतनाथो मन्त्रिभिर्मन्दमन्दं विहितविमलचित्त शुद्धसौहार्दशाली।
भभुनगतुलसौल्य सारशृङ्गाररङ्गोऽखिलवलयमिलायाः पालयल्लीलयैव ॥३॥ अथ शिथिलितशोको मन्दमन्दं महीशः क्वचिदपि दिवसेऽसौ प्राकृतः प्रेयसीभिः । (भरतस्य जलक्रीडा:-) शुचिमुरभिजलान्तः क्रीडनं कर्तुकामोऽकलयदकलुषोऽयं दीधिका दीर्घकान्तिः ॥७॥ १ अकृति न प्र.। २ भरतम् उ।
॥३०००
PooooramoomwOO0000000000000000000000SEE
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346