Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
MA
पुण्डरीक
सर्ग:
NO
(स्तूपाः-) सिंहासनान्येष्वथ मण्डपाग्रे व्यरीर चत् संणिपीठिकाश्च ।
स्तूपास्तव शुचिरत्नरूपास्ततश्चतुष्कं मणिपीठिकानाम् ॥१९१॥ प्रत्येकमेतासु धनुश्शतोचाश्चैत्योन्मुखाः सत्प्रतिमाश्चतस्रः ।
श्रीवर्धमान-र्षभ-वारिषेण-चन्द्राननान्ताः शशिकान्तरूपाः ॥१९॥ तासां पुरश्चैत्यनगास्तदने इन्द्रध्वजाः पीठगताः पुरस्तात् ।
वाप्यस्त्रिसोपानयुता जलाया नन्दाभिधाना रचयांचकार ॥१९३॥ चैत्योxभागे कलशांस्तु पद्मरागात्मकान् स्वर्णमयांश्च दण्डान् ।
ध्वजान्वितांश्चन्दनहस्तकांश्च व्यधापयत् तत्परितश्च वमम् ॥१९४॥ नवाधिकाया नवतेनिजानां सहोदराणां प्रतिमाः प्रधानाः ।
__ अकारयद् रत्नमयीस्तदने मूर्ति निजां योजितपाणिपद्माम् ॥१९॥ चैत्याद् बहिस्तूपमथो जिनस्य स्ववान्धवानां नवयुग्नवानाम् ।
स्तूपैर्वृतं तं चतुरोऽग्रलोहारक्षान् सरक्षश्चतुरो व्यधत्त ॥१९६॥ गिरिं ततोऽसौ निजदण्डरत्नेनोत्कीर्य तं योजनसंमितानि ।
सोपानकान्यष्ट सुपुष्टवुद्धिर्नृणामलध्यानि चकार चक्रो ॥१९७।। चैत्यं विधाप्येति ततः प्रतिष्ठा विधाय मन्त्रविधिना जिनोक्तः ।
NO NO
NOOOOOOO
प्र० नवयुग्नव।
॥२९८॥
Jain Education Intematonai
For Private & Personal use only
Inelibrary.org

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346