SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ MA पुण्डरीक सर्ग: NO (स्तूपाः-) सिंहासनान्येष्वथ मण्डपाग्रे व्यरीर चत् संणिपीठिकाश्च । स्तूपास्तव शुचिरत्नरूपास्ततश्चतुष्कं मणिपीठिकानाम् ॥१९१॥ प्रत्येकमेतासु धनुश्शतोचाश्चैत्योन्मुखाः सत्प्रतिमाश्चतस्रः । श्रीवर्धमान-र्षभ-वारिषेण-चन्द्राननान्ताः शशिकान्तरूपाः ॥१९॥ तासां पुरश्चैत्यनगास्तदने इन्द्रध्वजाः पीठगताः पुरस्तात् । वाप्यस्त्रिसोपानयुता जलाया नन्दाभिधाना रचयांचकार ॥१९३॥ चैत्योxभागे कलशांस्तु पद्मरागात्मकान् स्वर्णमयांश्च दण्डान् । ध्वजान्वितांश्चन्दनहस्तकांश्च व्यधापयत् तत्परितश्च वमम् ॥१९४॥ नवाधिकाया नवतेनिजानां सहोदराणां प्रतिमाः प्रधानाः । __ अकारयद् रत्नमयीस्तदने मूर्ति निजां योजितपाणिपद्माम् ॥१९॥ चैत्याद् बहिस्तूपमथो जिनस्य स्ववान्धवानां नवयुग्नवानाम् । स्तूपैर्वृतं तं चतुरोऽग्रलोहारक्षान् सरक्षश्चतुरो व्यधत्त ॥१९६॥ गिरिं ततोऽसौ निजदण्डरत्नेनोत्कीर्य तं योजनसंमितानि । सोपानकान्यष्ट सुपुष्टवुद्धिर्नृणामलध्यानि चकार चक्रो ॥१९७।। चैत्यं विधाप्येति ततः प्रतिष्ठा विधाय मन्त्रविधिना जिनोक्तः । NO NO NOOOOOOO प्र० नवयुग्नव। ॥२९८॥ Jain Education Intematonai For Private & Personal use only Inelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy