SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्र. ॥२९९॥ S सग-८ OOOOOOOOOOOOOOOOOoooooooo श्वेतांशुकः स्नाततनुविधाऽथ परीय पूजां विघे विवेकी ॥१९८॥ र: स्नपयांचकार ममार्ज भक्त्योत्तमदेवदष्यैः। सचन्दनस्ता विलिलिम्प दिव्यजुष्परिहाऽऽनर्च जिनेन्द्रमूर्तीः ॥१९९॥ विभूषणैश्वोपविभूष्य धूपमुद्ग्राहयामास स सुवासनोऽयम् । . आरात्रिकं माङ्गलिकप्रदीपं कर्पूरपूरैरुदतारयच्च ॥२०॥ ४ भूत्वा जिनाग्रे भरताधिपोऽयं तदा चतुर्विंशतितीर्थनाथान् । तुष्टावथाऽऽरोप्य मनः स्वकीयं तुष्टाव साक्षादिव संविभाव्य ॥२०॥ ( अष्टापदाद् अयोध्यायामागाद् भरतः-) प्रासादं प्रौढमेनं रुचिरमणिगणनिर्मितं पश्चवर्णैः कुर्वन्तं कान्तिभारैवियति विततरक संततं शकच्चापम् । स श्रीमांश्चक्रवर्ती भरत इह बलद्ग्रीवमालोकमानस्तस्मादष्टापदादरुदतरदहद्भक्तिसंपूर्णचित्तः ॥२०२॥ विवेकार्कोद्भूतद्युतिविकसिते बीततमसि धडैम हंसं स्थितमिव विभुं हृत्सरसिजे। अयोध्यायामागाद् भरतनृपतिः कीर्तिनिवहैर्वितन्वन् ब्रह्मा डोदरमतुलकपूरकलशम् ॥२०॥ श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गं त्यजन् यो जाड्यस्थितिरप्यभूत् प्रतिदिनं प्रासादुद्भुतप्रातिभः ।। तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकप्रभोः श्रीशजयदीपकस्य चरिते सगोंऽजनिष्टाऽष्टमः ॥२०४॥ ॥ इति श्रीभरतसंघपतिपदमाप्ति-शर्बुजयप्रकाशन-श्रीयुगादिनाथ निर्वाण-अष्टापदप्रासादवर्णनो नाम अष्टमः सर्गः ॥ 500000000000000000000000000000000000000000000000000 ॥२९९. Jain EducatIXI ntematonal For Private & Personal use only Minelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy