SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२९७|| सर्ग:-८ 200000000000000000000000000000000000000000000 चितात्रयस्थानमुवि प्रचाः स्तूपान् सुरा रत्नमयान् महोचान । अष्टाहिका सर्वसुरा विधाय नन्दीश्वरे स्वस्वदिवं समीयुः ॥१८॥ स्वमाणवस्तम्भगतां जिनेन्द्रदंष्ट्रां विधायाऽथ चतुःसुरेन्द्राः ।। कल्पद्रुपुष्पैरनिशं सुभक्त्या संपूजयामासुरिहैकचित्ताः ॥१८४॥ (अष्टापदे जिनगेहमू-) अष्टापदेऽचीकरदेष चक्री सुविस्तृतं योजनमेकमत्र । उच्चैस्निगव्यूतिमितं जिनेन्द्रगेहं तदा वर्धकिरत्नहस्तात् ॥१८५॥ चैत्यं समं सिंहनिषद्ययाऽत्र मध्ये प्रधाना मणिपीठिकाश्च । परतवं पृथुलोऽस्ति देवच्छन्दाभिधानो मणिरत्नरूपः ॥१८॥ खस्वप्रमाणाऽऽकृतिवर्णयुक्ता युगादिदेवादिजिनेश्वराणाम् । .. _ मूर्तीश्चतुर्विशतिसंमितास्तु सुरत्नरूपा रचयांचकार ॥१८७॥ पुरश्चतुर्विंशतिरत्नदीपास्तथा चतुर्विंशतिरत्नघण्टाः। अग्रे चतुर्विंशतिमाङ्गलिक्या-ऽष्टकानि चक्रे मुमणीमयानि ॥१८॥ बाराणि चत्वारि समण्डपानि व्यधापयत् षोडश तोरणानि ।। सस्वर्णकुम्भान्यथ माङ्गलिक्यान्यष्टौ चतुष्कं मुखमण्डपानाम् ॥१८९॥ पुरश्चतुर्णामपि मण्डपानां श्रीवल्लरीमण्डपकास्तदन्तः। प्रेक्षाभिधामण्डपकास्तु तेषां मध्येचुवाटाः खलु बजरूपाः ॥१९॥ 58000000000000000000000000000000000000000000000000 ॥२९७ Jain Educatematonal For Private & Personal use only wwindinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy