Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुनरीक
चरित्रमा
सर्गः-८
అంతc0d60addodoctor.on000000000
एरण्डिकाच गतबन्धनोऽयं शिवं यथाऽगाद् अजुना जिनेन्द्रः।
इत्थं सहस्रः दश स यतीनां निःश्रेयसं शीवमशिश्रिचंश्च ॥१६७॥ सुसंसदेव मससार सर्व-लोकस्य तेषामपि नारकाणाम् ।
सर्वास्ववस्थासु सुख य स तः स्युः सर्वविश्वस्य किमत्र चित्रम् ॥१६८॥ (इन्द्रेण भरतस्य रोदनं शिक्षितम्--) दुःखेन संपूर्णहृदन्तरालश्चक्रेश्वरः सोऽत्यनरालवुद्धिः (?) ।
गलावलग्नेन सुरेश्वरेण सुशिक्षितो रोदनमप्यापूर्वम् ॥१६९। यः सर्वदा निर्मलमाङ्गलिक्यशब्दैः परिप्रीतमना बभूव ।
विडम्ब्य शोकेन विरोद्यतेऽसावहो! भवोऽयं खलु कष्टरूपः ॥१७॥ सुरेन्चरेण प्रतियोषितोऽथ शुचं मुमोचाऽऽशु स चक्रवर्ती ।
गोशीर्षकाष्ठानि तदाऽऽभियोगिदेवाः समानिन्युरिहेन्द्रवाश्यत् ॥१७॥ वृत्तां चिता पूर्वदिशीह पाम्यां च्यसा तदेक्ष्वाकुमहर्षिहेतोः ।
__प्रातीच्यभागे चतुररूपामन्यर्षिहेतोविदधुश्च देवः ॥१७२॥ संलाप्य दुग्धान्धिजलैजिनेन्द्रदेह विभूष्योत्तमदेह(व)दृष्यैः ।
शृङ्गारयित्वा मणिभूषणेद्रोग ननाम सत्पादयुग सुरेन्द्रः ॥१७२ ॥ तदेव देहं स्वयमात्मशीर्षे संस्थाप्य शीघ्रं नृविमानमध्ये ।
इन्द्रो निचिक्षेप तथाऽन्यदेहानन्ये सुरा अन्यन्यानकेषु ॥१७४।
00000000000000000000000000000000000000000000000000
Jain Education international
For Private & Personal use only
wilmpainelibrary.org

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346