Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
Pood
प्रहरीक
परित्रम्
सर्गः-८
Owoooooooooo
संघाधिपं श्रीभरतं समग्राः सुधाभुजस्ते वसुधाभुजश्च ।
स्नेहेन सुश्लाघ्य सुभूष्य हर्षाद् यथागतं पुण्यभृतोऽथ जग्मुः ॥१५१॥ ॥२९३॥ ( आदिजिनस्य परिवार:- ) युगादिदेवस्य भुवस्तलेऽस्मिन् यथाऽन्यतो बोधयतश्च भव्यान् ।
चतुर्युताऽशीतिमहस्रसंख्यास्तपोधना धर्मधना अभूवन् ॥१५२॥ श्रीब्रालिका-सुन्दरिकादयस्तु लक्षत्रयेण प्रमिताः सुसाध्व्यः।
श्राद्धास्त्रिलक्षाणि सहस्रपश्चाशताऽधिकानि प्रबभूवुरत्र ॥१५३॥ सुश्राविकाणामिह पञ्च लक्षाश्चतुष्कपश्चाशदथो सहस्राः।
चतुःसहस्री सह सप्तशत्या पञ्चाशताऽस्ति श्रुतधारिणां च ॥१५४॥ इहाऽवधिज्ञानियतीश्वराणां जाताः सहस्रा नव संयमा द्या:( ख्याः)
सुनिर्मलाः केवलिनो मुनीन्द्राः संजज्ञिरे विंशतयः सदस्राः ॥१५॥ एतन्मिता वै क्रियलन्धिमन्तः षडभिः शतैस्तेभ्य इहाऽधिकत्वम् ।
महस्रका द्वादश षट्शतानि पञ्चाशदासीदिति वादिवृन्दम् ॥१५६॥ १४ एतन्मिता एव यतीश्वरास्ते ज्ञानं मनःपर्ययकं वहन्तः ।
द्वाविंशतिः संयमिनां सहस्राः विमानकान्यापुरनुत्तराणि ॥१५७॥ है श्रीपुण्डरीकप्रमुखा गणेशाश्चतुर्युताऽशीतिमिता बभूवुः ।
आद्याहतोऽभूत् परिवार एष सुरा-ऽसुरवन्दितपादपद्मः ॥१५८॥
OOOOOOOOOOOOK.000000000000000000OOOOOOOOOKS
o o
worldOOOox
॥२९॥
Jain Educatiemational
For Private & Personal Use Only
nelibrary.org

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346