Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 320
________________ पुण्डरीक ॥२९२ ॥ ४ गजराजरूढ इह संघपतिर्हरिणाऽभ्रमुप्रियजुषा च युतः । प्रणिपत्य च प्रभुमिमं प्रमदाद् भरतेश्वरोऽविशदयोध्यपुरम् ॥ १४३ ॥ ' स्तनं घयन्तं ललितं स्तनंधयं विहाय वातायनजालकस्था । कुतूहलात् काश्चन काश्च १२ आशीर्भिरुचैः स गुरुव्रजस्य महापथमुखं स यदा प्रमदास्तदाऽऽपुरिति सोत्सुकताम् ॥ १४४॥ हारामुक्ताफलपूर्णमुष्टिर्गवाक्षमागत्य नृपं सखीभ्यः । संदर्शयन्ती विरलाङ्गुलीकाः संवर्धनं काऽपि चकार तरमैं ||१४६ ॥ कयाsपि सख्या जगदे विमुग्धा दूरं किमायस्यसि वीक्षणाय । त्वदीयहारस्थित नायकान्तर्भूनायकं पश्यसि किं न सौख्यात् ॥ १४७ ॥ सर्वसंघागमालोकनपुण्यलोभात् । सौभाग्यतः संघपतेश्च काश्चिद् विभूषयामासुरितो गवाक्षान् ॥ १४८ ॥ सन्माङ्गलिक्यैवरवर्णिनीनाम् । १ अत्रमुप्रियो - हस्ती । Jain Educatintemational वर्ष दुग्धं सुरसृष्टपुष्पवृष्ट्या समं काऽपि सुवासिनीह ॥ १४५ ॥ इन्द्रेनरेन्द्रश्च ततः समृद्धैः संघाधिपत्वस्य महाभिषेकः । जयारवैर्बन्दिजनस्य सार्धं विवेश सौ नृपचमावर्ती ॥१४९॥ संवत्सराण्यष्ट सुपुष्टहर्षात् चक्रेश्वरस्य प्रथितः प्रचक्रे ॥ १५० ॥ For Private & Personal Use Only 00000000 चरित्र सर्गः ८ ॥२९२॥ ainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346