________________
पुण्डरीक
॥२९२ ॥
४
गजराजरूढ इह संघपतिर्हरिणाऽभ्रमुप्रियजुषा च युतः ।
प्रणिपत्य च प्रभुमिमं प्रमदाद् भरतेश्वरोऽविशदयोध्यपुरम् ॥ १४३ ॥
' स्तनं घयन्तं ललितं स्तनंधयं विहाय वातायनजालकस्था ।
कुतूहलात् काश्चन काश्च
१२ आशीर्भिरुचैः स गुरुव्रजस्य
महापथमुखं स यदा प्रमदास्तदाऽऽपुरिति सोत्सुकताम् ॥ १४४॥
हारामुक्ताफलपूर्णमुष्टिर्गवाक्षमागत्य नृपं सखीभ्यः ।
संदर्शयन्ती विरलाङ्गुलीकाः संवर्धनं काऽपि चकार तरमैं ||१४६ ॥ कयाsपि सख्या जगदे विमुग्धा दूरं किमायस्यसि वीक्षणाय ।
त्वदीयहारस्थित नायकान्तर्भूनायकं पश्यसि किं न सौख्यात् ॥ १४७ ॥ सर्वसंघागमालोकनपुण्यलोभात् ।
सौभाग्यतः संघपतेश्च काश्चिद् विभूषयामासुरितो गवाक्षान् ॥ १४८ ॥ सन्माङ्गलिक्यैवरवर्णिनीनाम् ।
१ अत्रमुप्रियो - हस्ती ।
Jain Educatintemational
वर्ष दुग्धं सुरसृष्टपुष्पवृष्ट्या समं काऽपि सुवासिनीह ॥ १४५ ॥
इन्द्रेनरेन्द्रश्च ततः समृद्धैः संघाधिपत्वस्य महाभिषेकः ।
जयारवैर्बन्दिजनस्य सार्धं विवेश सौ नृपचमावर्ती ॥१४९॥
संवत्सराण्यष्ट सुपुष्टहर्षात् चक्रेश्वरस्य प्रथितः प्रचक्रे ॥ १५० ॥
For Private & Personal Use Only
00000000
चरित्र
सर्गः ८
॥२९२॥
ainelibrary.org