SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Pood प्रहरीक परित्रम् सर्गः-८ Owoooooooooo संघाधिपं श्रीभरतं समग्राः सुधाभुजस्ते वसुधाभुजश्च । स्नेहेन सुश्लाघ्य सुभूष्य हर्षाद् यथागतं पुण्यभृतोऽथ जग्मुः ॥१५१॥ ॥२९३॥ ( आदिजिनस्य परिवार:- ) युगादिदेवस्य भुवस्तलेऽस्मिन् यथाऽन्यतो बोधयतश्च भव्यान् । चतुर्युताऽशीतिमहस्रसंख्यास्तपोधना धर्मधना अभूवन् ॥१५२॥ श्रीब्रालिका-सुन्दरिकादयस्तु लक्षत्रयेण प्रमिताः सुसाध्व्यः। श्राद्धास्त्रिलक्षाणि सहस्रपश्चाशताऽधिकानि प्रबभूवुरत्र ॥१५३॥ सुश्राविकाणामिह पञ्च लक्षाश्चतुष्कपश्चाशदथो सहस्राः। चतुःसहस्री सह सप्तशत्या पञ्चाशताऽस्ति श्रुतधारिणां च ॥१५४॥ इहाऽवधिज्ञानियतीश्वराणां जाताः सहस्रा नव संयमा द्या:( ख्याः) सुनिर्मलाः केवलिनो मुनीन्द्राः संजज्ञिरे विंशतयः सदस्राः ॥१५॥ एतन्मिता वै क्रियलन्धिमन्तः षडभिः शतैस्तेभ्य इहाऽधिकत्वम् । महस्रका द्वादश षट्शतानि पञ्चाशदासीदिति वादिवृन्दम् ॥१५६॥ १४ एतन्मिता एव यतीश्वरास्ते ज्ञानं मनःपर्ययकं वहन्तः । द्वाविंशतिः संयमिनां सहस्राः विमानकान्यापुरनुत्तराणि ॥१५७॥ है श्रीपुण्डरीकप्रमुखा गणेशाश्चतुर्युताऽशीतिमिता बभूवुः । आद्याहतोऽभूत् परिवार एष सुरा-ऽसुरवन्दितपादपद्मः ॥१५८॥ OOOOOOOOOOOOK.000000000000000000OOOOOOOOOKS o o worldOOOox ॥२९॥ Jain Educatiemational For Private & Personal Use Only nelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy