SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२९१ ॥ ४ १२ (भंइदासनम्, आनम्दपुरम्, आदिपुरम्, बृहत्पुरम्, वमचकारपुरम् - ) इदमई दासनमथाऽऽदिपुरं सुबृहत्पुरं चमचकारपुरम् । इति नामभिः क्षितितले सकले विदितं सुपत्तनमभूदमलम् ॥ १३६ ॥ उक्तं चशत्रुंजयतलवी बावीसं जोयणाण वित्थरीयं । शत्रुंजयतलपीठे द्वाविंशतियजनानां विस्तृतम् । नयरं रयणागारं भरहेसरथप्पीयं आसि ॥ १३७॥ नगरं रत्नागारं भरतेश्वरस्थापितमासीत् ॥ १३७॥ पणवीस लक्ख जिणहर-पोस हसालाण कोडि पंचेव । पञ्चविंशतिर्लक्षाणि जिनगृह-पौषधशालानां कोट्यः महण-सावयकोडी पंच उ निवसन्ति तस्थ पुरे ॥ १३८ ब्राह्मण-आवककोव्यः पञ्च तु निवसन्ति तत्र पुरे [पश्चैव अरिहंतासण-आणंद-पुरं तह आदिपुरमेयं । अर्हदासन-आनन्द-पुरं तथा आदिपुरमेतत् । चौकारं गरुयर-नयरं एयस्स नामाई ॥ १३९ ॥ चमचकारं गुरुतरनगरमेतस्य नामानि ॥ १३९ ॥ (भरत: स्वपुरी समचरतु) पुरमत्र सत्रगृह - सारसरः प्रमुखैविभूष्य परितो भरतः । समनुव्रजन् प्रभुममुं स्वपुरीं प्रति सोऽचलत् सकलसंघघृतः ॥ १४०॥ गरयन् विवेकिनिवहं लघयन्नविवेकिनो भुवि स संघपतिः । अतिबृंहयश्च सुकृतानि भृशं इंसयन्नघानि सुधनव्ययतः ॥ १४१ ॥ जिनधामभिश्च नगरीनिवहं सुहिरण्मयैस्तिलकयंस्तु पथि । Jain Educationtemational भरतेशचक्रभृदयोध्यपुरं निकषाऽपहाय कलुषानि ययौ ॥ १४२ ॥ ( भरतः स्वपुरीमाविशत् - ) शकटानने से जिनपोऽपि वैने समवाऽऽससार सुरसेव्यपदः । १ गुरुं कुर्वन् । २ लघून् कुर्वन् । ३ ड्रासं कुर्वन् । ४ प्र० जिनपो विपने। For Private & Personal Use Only japooooooo चरित्रम्सर्गः ८ ॥२९१ ॥ www.nelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy