Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
मरा
गणभृद्वरस्य तनयस्य शिवाध्वनि जग्मुषः परमसौख्यजुषः।
चरित्रम् विरहाद् बिभर्षि हृदि दुःखमिदं किमु पुण्डरीकयतिनस्त्वमपि ॥१२८॥ ॥२९॥ विततोग्रपापनि कुरम्बयुतं सुकरम्वितं विविधदुःखभरैः ।
सर्गः-८ अपहाय संभवममी अपुनर्भवमाश्रयन्ति यतिनो हि यदा ॥१२९॥ परमं महः परम एव महः परमं सुखं च तदहः परमम् ।
यतिनां तदा भवति भव्यजनैः किमु घर्तुमतिरुचिता कृतिभिः ॥१३०॥ अपहाय तन्निजसुतस्य शुचं कुरु धर्मकर्म भव निर्मलहृत् ।
____ स्वजने निजं हृदयरङ्गमहो सुकृतैर्नवैः प्रकटयन्ति शुभाः ॥१३१॥ इति चक्रभृत् प्रथमतीर्थपतेर्वचनं निशम्य शमसौम्यमनाः।
इह पश्चकोटिमितरस्य गृहाण्यथ पत्तने व्यरचयन्नृपतिः ॥१३२॥ है ( माहना:-) धन-धान्यराशिनिभृतेषु भृशं सकलेषु सनसु स तेषु नृपः ।
शुचिमाहनान् परमधर्मरतान् समतिष्ठपत् परिहताथमतीन् ॥१३३॥ 8 इह पञ्चविंशतिसलक्षजिनेश्वरमन्दिराणि भरताधिपतिः ।
प्रतिधाम पोषधगृहं च पुरे स्थपतेः करादरचयद् मुदितः ॥१३४ रुचिरं स्वयं विरचितं नगरं भरतो विलोक्य भृशहर्षभृतः ।
अतनुमहोत्सवमसावतनोद् जिनमन्दिरेषु परिपूज्य जिनान् ॥१३५।। परिहता आदी. अमत्तियाँस्तान् अथवा 'पहिताश्यमतीन' इति सुघटम् ।
S00000000000000 00000000
CGDOOOOMO00000000000000000000000000000ROOOOOOOOOOOOOVE
18॥२९011
Jain Educati
emational
For Private & Personal use only
Relinelibrary.org

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346