Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
Oळळ
-000000000000000
-9298999OCOOOOOOOOOOOOOO9000000000000000000000000NON
( अष्टापदे आदिजिन:-) प्रतं प्रपाल्येति सुपूर्वलक्षं स्वामी ततोऽष्टापदशैलशृङ्गे ।
चरित्र____समं सहस्रर्दशभियतीनां सपादपस्योपगम प्रपेदे ॥१५९॥ सर्गः-८ अष्टापदं भरतो गतः-) इतः स चक्री गिरिपालमुख्यैविज्ञापितो यावदिदं स्वरूपम् ।
समाययो तावदिहाऽऽशु पाद-चारेण दुःखाजनकं दिक्षुः ॥१६०॥8 पर्यनामासनमाश्रित तं तथास्थित वीक्ष्य स वीक्षणाभ्याम् ।
स चक्रवर्ती समशोक-हर्षवर्ती क्षणादेव तदा बभूव ॥१३१॥ निजावधिज्ञानत एवं सर्वे सरेश्वराः स्वासनकम्पहेतुम् ।
जिनेन्द्रनिर्वाणदिनं विवुध्य समुत्सुकीभूय सयं समीयुः ॥१६२॥ कालेऽवसपिण्यभिधे तृतीया-ऽरकस्य पक्षेषु ततः स्थितेषु ।
नवाऽधिकाऽशीतियुतेषु माघाऽसितत्रयोदश्यभिधे तिथौ च ॥१६३॥ अभीचिनक्षत्रगते शशाङ्के पर्यङ्कनामासनसन्निविष्टः ।
स्थित्वाऽऽदरादु बादरकाययोगे वाक्-चित्तयोगी निरुरोध सम्यक् ॥१३४॥ सूक्ष्मेण योगेन शरीरकस्य निरुध्य तं चादरनामधेयम् ।
वाक्-चित्तयोगावपि सूक्ष्मरूपो निषेध्य सूक्षा क्रियमित्यऽवाप ॥१६५।। शिवं प्राप्तः श्रीआदिदेवः--) आसाधगत् सूक्ष्मशरीरयोग छिन्नक्रिय ध्यानमिदं तरीयम।
अदीर्घपञ्चाक्षरवाकूप्रमाणमशिश्रियत् श्रीजिनराज आद्यः ॥१६६॥ ॥२९श्री
0 0000000000000000
Jain Education international
For Private & Personal use only
linelibrary.org

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346