________________
चरित्र.
-2000000000000000000000000000000000000000000000000000000
( कपर्दी-) अथ सार्धसागरमितायुरसाबमरो द्वितीयसुरलोकभवः ।
प्रथमप्रभुं स तु कपर्यभिधः प्रणिपत्य हर्षभरतो न्यगदत् ॥१२०॥ भगवनहं सपदि सिद्धगिरि प्रति भक्तयात्रिकजनस्य सदा ।
___अतिदुष्टदेवकृतविघ्नभरं निजजीवितावधि विहन्मि भृशम् ॥१२॥ प्रभुरूचिवानथ कपमर ! त्वदभिग्रहः सुकृतिनां सुखकृत् ।
चिरमेधितामिह पदे बहवो भवितार एव सुकपर्दिसुराः ॥१२२॥ अथ:खेचरा अपि सुवासनया जिनपं प्रणम्य दशलक्षमिताः ।
किल जैनपूजनमिहाऽनुदिनं प्रविदध्म आग्रहमिमं जगृहः ॥१२३॥ ४ (जाहनवी गिरिनामधेयकलिता नदीमुदमन्यत्-) अथ जाहुनबी भरतरराजकृतं प्रविलोक्य तीर्थभुवि जे गृहम ।
गिरिनामधेयकलितां सुनदीमुदमजयन्निजविभावभर ॥१२४॥ (सिगिरितः सर्वे उत्तीर्णा:-) इति भावतः सुर-नरैः खचरैः परिपूरिते सकलधर्मविधी।
भरतेन देवपतिनाऽनुगतः प्रथमो जिनोऽप्युदतर गिरितः ॥१२५॥ (चमचकारपुरम् -) क्षितिभृत्तले चमचकारपुरं निकषा स निष्करुचिरागरुचिः।।
समवासरद् गणभृतो विरहोद्भवचक्रवर्तिगुरुदुःखभिदे ॥१२६॥ अथ स प्रभुर्भरतसंघपतिं निजगाद संसदि सदुःखसुखम् ।
सुतशोकसंकुलतयाऽऽकुलता कुलतःपकृत् किमु धृता भवतो? ॥१२७॥
200000wdo000000000OMoooooo
OOOOO
॥२८९०
JainEducatio
For Private & Personal use only
Xhelibrary.org