SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ चरित्र. -2000000000000000000000000000000000000000000000000000000 ( कपर्दी-) अथ सार्धसागरमितायुरसाबमरो द्वितीयसुरलोकभवः । प्रथमप्रभुं स तु कपर्यभिधः प्रणिपत्य हर्षभरतो न्यगदत् ॥१२०॥ भगवनहं सपदि सिद्धगिरि प्रति भक्तयात्रिकजनस्य सदा । ___अतिदुष्टदेवकृतविघ्नभरं निजजीवितावधि विहन्मि भृशम् ॥१२॥ प्रभुरूचिवानथ कपमर ! त्वदभिग्रहः सुकृतिनां सुखकृत् । चिरमेधितामिह पदे बहवो भवितार एव सुकपर्दिसुराः ॥१२२॥ अथ:खेचरा अपि सुवासनया जिनपं प्रणम्य दशलक्षमिताः । किल जैनपूजनमिहाऽनुदिनं प्रविदध्म आग्रहमिमं जगृहः ॥१२३॥ ४ (जाहनवी गिरिनामधेयकलिता नदीमुदमन्यत्-) अथ जाहुनबी भरतरराजकृतं प्रविलोक्य तीर्थभुवि जे गृहम । गिरिनामधेयकलितां सुनदीमुदमजयन्निजविभावभर ॥१२४॥ (सिगिरितः सर्वे उत्तीर्णा:-) इति भावतः सुर-नरैः खचरैः परिपूरिते सकलधर्मविधी। भरतेन देवपतिनाऽनुगतः प्रथमो जिनोऽप्युदतर गिरितः ॥१२५॥ (चमचकारपुरम् -) क्षितिभृत्तले चमचकारपुरं निकषा स निष्करुचिरागरुचिः।। समवासरद् गणभृतो विरहोद्भवचक्रवर्तिगुरुदुःखभिदे ॥१२६॥ अथ स प्रभुर्भरतसंघपतिं निजगाद संसदि सदुःखसुखम् । सुतशोकसंकुलतयाऽऽकुलता कुलतःपकृत् किमु धृता भवतो? ॥१२७॥ 200000wdo000000000OMoooooo OOOOO ॥२८९० JainEducatio For Private & Personal use only Xhelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy