Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 306
________________ ROON मरीक 0000000000000000000000000000000000000000000000000000 प्रणनाम भूतलमिलन्मुकुटः प्रकटप्रमोदभरतो भरतः ॥४८॥ प्रथमार्हतः प्रणमनप्रमदात् दुरितव्ययो गणधरस्य यथा । भरताधिपस्य च तथैव गणाधिपतेः पदप्रणमनात् समभूत् ॥४९॥ सुकृतोत्तरोत्तरपवित्रतरः सुकृती त्रिलोकजनहर्षकरः । स चतुर्विधश्चतुरधर्मिनरः प्रचचाल संघ उदयत्प्रसरः॥५०॥ (स संघो वराणसिपुरीमगमत्-) अथ संघ एव पृथिवीमखिलामपि पावयन् प्रचुरपुण्यभरैः । __अगमद् वराणसिपुरीं तु यतो न गरीयसी दिविषदां नगरी ॥५१॥ (तेन संघेन अत्र विमलाचलो दृष्टः-) बहुकालतोऽभिलषितं हृदये लिखितं युगादिजिनवाक्यरसैः। विमलाचलं प्रथितसिद्धगिरिं ददृशुभृशं शुचिदृशोऽत्र जनाः ॥५२॥ स वराणसीपरिसरं सरसं गतवान् समग्रसुरसंगतवान् । विमलाचलप्रथमवीक्षणतो मुदितोऽजनि प्रथमसंघपतिः ॥५३॥ मणि-हेम-रूप्यमयवप्रवरत्रययुग् युतं च मणिपीठिकया । समशिश्रियद् जिनगृहं जिनपः सुरराज-संघपतिभक्तिभरात् ॥५४॥ इह सर्वजीवहृदयप्रमदमदमेष योजनविसपि तदा । वचनामृतं विमलशैलमहामहिमान्वितं शुचि ववर्ष जिनः ॥५५॥8| प्रभुदेशनाभवणतो हि तदा हितदा भृशं विगतसर्वमलाः । oooo0000000000000000000000000000 २ Jain Educat Bolterational For Private & Personal Use Only wwwkalinelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346