Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
॥२८५॥
पुण्डरीक - 8 सा (ता) रम्भा रम्भागर्भरुचः स्वच्छन्दा मन्दामोदमुचः । सव्रीडं क्रीडन्त्यो गगने शोभन्ते ऽनन्ते सिद्धधने ॥ सा(ता) रम्भा रम्भागर्भरुचः कुचघटघटिताऽतनुहारगणाः स्वच्छन्दा मन्दा मोदमुचः शुचमपहर्तुं जगतः प्रगुणाः । सीडं क्रीडन्त्यो गगने गुरुगजगतिगमना लावणिकं शोभन्तेऽनन्ते सिद्धघने घनजनितातपवारणकम् ॥ उपशम्भुरयं गिरिः पुरः परिविभ्रत् सुरनिर्मिताः । पुर विविधैरमरद्रुमैर्नवैरमरीपरमरीरमत् सदा ॥ ९० ॥ | ( चतुरशीतिः शृङ्गाणि - ) इत्यादिभिश्चतुरशीतिभिरेष शृङ्गः शृङ्गारितः परित एवं भुवस्तलेऽस्मिन् । शत्रुञ्जय क्षितिधरोऽस्ति युगादिदेववचवाम्बुजमचरितोचतरप्रभावः॥९१॥ इति वर्णयत्यमकर्णसुधाश्रवया गिरा हरिणवेषसुरे ।
विमलाचलं प्रथमतीर्थमथाऽधिरुरोह स प्रथमतीर्थपतिः ॥ ९२ ॥ ( आदिजिनदेशना - ) मुदिताश्चतुर्विधसुरा जिनपस्थितये तदैव समवसरणम् | रचयांप्रचकुरमलप्रतिभं विबुधत्वमेव सुविवेकनिधिः ॥ ९३ ॥
८
४
१२
इह तीर्थ समवसृत्य चतुर्वदनो दिशन् सदुपदेशमसौ ।
परिपूर्य च प्रथमपौरुविकामभिरामरुक् स विरराम विभुः ॥ ९४ ॥
अथ पुण्डरीकणभृत् स विभोः पदपीठमाप्य निजदेशनया ।
भविनो व्यबोधयदसौ सकलान् स्वगुरुक्रमोन्नतिकृते हि शुभाः ॥ ९५ ॥ अपरां प्रपूर्य कि पौरुषिकाम् — उपदेशतः स्वयमपि व्यरमत् ।
भवभावभीरुहृदयोऽन्यदिने गणभुइरस्तु स चिन्तितवान् ॥९६॥
Jain Educationtemational
For Private & Personal Use Only
चरित्रं
सर्गः-८
॥ २८५ ॥
www.ainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346