________________
॥२८५॥
पुण्डरीक - 8 सा (ता) रम्भा रम्भागर्भरुचः स्वच्छन्दा मन्दामोदमुचः । सव्रीडं क्रीडन्त्यो गगने शोभन्ते ऽनन्ते सिद्धधने ॥ सा(ता) रम्भा रम्भागर्भरुचः कुचघटघटिताऽतनुहारगणाः स्वच्छन्दा मन्दा मोदमुचः शुचमपहर्तुं जगतः प्रगुणाः । सीडं क्रीडन्त्यो गगने गुरुगजगतिगमना लावणिकं शोभन्तेऽनन्ते सिद्धघने घनजनितातपवारणकम् ॥ उपशम्भुरयं गिरिः पुरः परिविभ्रत् सुरनिर्मिताः । पुर विविधैरमरद्रुमैर्नवैरमरीपरमरीरमत् सदा ॥ ९० ॥ | ( चतुरशीतिः शृङ्गाणि - ) इत्यादिभिश्चतुरशीतिभिरेष शृङ्गः शृङ्गारितः परित एवं भुवस्तलेऽस्मिन् । शत्रुञ्जय क्षितिधरोऽस्ति युगादिदेववचवाम्बुजमचरितोचतरप्रभावः॥९१॥ इति वर्णयत्यमकर्णसुधाश्रवया गिरा हरिणवेषसुरे ।
विमलाचलं प्रथमतीर्थमथाऽधिरुरोह स प्रथमतीर्थपतिः ॥ ९२ ॥ ( आदिजिनदेशना - ) मुदिताश्चतुर्विधसुरा जिनपस्थितये तदैव समवसरणम् | रचयांप्रचकुरमलप्रतिभं विबुधत्वमेव सुविवेकनिधिः ॥ ९३ ॥
८
४
१२
इह तीर्थ समवसृत्य चतुर्वदनो दिशन् सदुपदेशमसौ ।
परिपूर्य च प्रथमपौरुविकामभिरामरुक् स विरराम विभुः ॥ ९४ ॥
अथ पुण्डरीकणभृत् स विभोः पदपीठमाप्य निजदेशनया ।
भविनो व्यबोधयदसौ सकलान् स्वगुरुक्रमोन्नतिकृते हि शुभाः ॥ ९५ ॥ अपरां प्रपूर्य कि पौरुषिकाम् — उपदेशतः स्वयमपि व्यरमत् ।
भवभावभीरुहृदयोऽन्यदिने गणभुइरस्तु स चिन्तितवान् ॥९६॥
Jain Educationtemational
For Private & Personal Use Only
चरित्रं
सर्गः-८
॥ २८५ ॥
www.ainelibrary.org