SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ॥२८५॥ पुण्डरीक - 8 सा (ता) रम्भा रम्भागर्भरुचः स्वच्छन्दा मन्दामोदमुचः । सव्रीडं क्रीडन्त्यो गगने शोभन्ते ऽनन्ते सिद्धधने ॥ सा(ता) रम्भा रम्भागर्भरुचः कुचघटघटिताऽतनुहारगणाः स्वच्छन्दा मन्दा मोदमुचः शुचमपहर्तुं जगतः प्रगुणाः । सीडं क्रीडन्त्यो गगने गुरुगजगतिगमना लावणिकं शोभन्तेऽनन्ते सिद्धघने घनजनितातपवारणकम् ॥ उपशम्भुरयं गिरिः पुरः परिविभ्रत् सुरनिर्मिताः । पुर विविधैरमरद्रुमैर्नवैरमरीपरमरीरमत् सदा ॥ ९० ॥ | ( चतुरशीतिः शृङ्गाणि - ) इत्यादिभिश्चतुरशीतिभिरेष शृङ्गः शृङ्गारितः परित एवं भुवस्तलेऽस्मिन् । शत्रुञ्जय क्षितिधरोऽस्ति युगादिदेववचवाम्बुजमचरितोचतरप्रभावः॥९१॥ इति वर्णयत्यमकर्णसुधाश्रवया गिरा हरिणवेषसुरे । विमलाचलं प्रथमतीर्थमथाऽधिरुरोह स प्रथमतीर्थपतिः ॥ ९२ ॥ ( आदिजिनदेशना - ) मुदिताश्चतुर्विधसुरा जिनपस्थितये तदैव समवसरणम् | रचयांप्रचकुरमलप्रतिभं विबुधत्वमेव सुविवेकनिधिः ॥ ९३ ॥ ८ ४ १२ इह तीर्थ समवसृत्य चतुर्वदनो दिशन् सदुपदेशमसौ । परिपूर्य च प्रथमपौरुविकामभिरामरुक् स विरराम विभुः ॥ ९४ ॥ अथ पुण्डरीकणभृत् स विभोः पदपीठमाप्य निजदेशनया । भविनो व्यबोधयदसौ सकलान् स्वगुरुक्रमोन्नतिकृते हि शुभाः ॥ ९५ ॥ अपरां प्रपूर्य कि पौरुषिकाम् — उपदेशतः स्वयमपि व्यरमत् । भवभावभीरुहृदयोऽन्यदिने गणभुइरस्तु स चिन्तितवान् ॥९६॥ Jain Educationtemational For Private & Personal Use Only चरित्रं सर्गः-८ ॥ २८५ ॥ www.ainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy