________________
( तलभ्वजनामा-) पुरत इतोऽस्ति तलध्वजनामा क्षितिधर एष निर्मलधामा । यस्य गुहासु समाधिसुधीराः सन्ति सदोषधसिद्धशरीराः ॥७९॥
सर्गः-८ 8 (रैवतकपर्वतः-) स रैवतिकपर्वतो विमलशैलराजस्य यः कुमार इव राजते क्षितिपराज! ते दृक्पुरतः। 8 सुवर्ण शिखरयुता कपिशितांशुभरो यतः सितांशुरपि पद्मिनी निशि धिनोति सिद्धिभ्रमम् (?) ॥८॥ 8 मणिपूतभूतलभूतनूतनचूतराजिविराजितं शुचिसरससरसीसारसरसिजसुरभिरजसा रञ्जितम् । 18 परिपाकपेशलहाररा(राजी)हारिहर्म्यकसंकुलं परिहरति गिरिवरमेन मनिशं नैव किन्नरवरकुलम् ॥८१॥
विमलस्मिता भृशविस्मिता गिरिशृङ्गसंगमरञ्जिताः। लसदङ्गरगाविवर्तनं रचयन्ति निर्मलनर्तनम् ॥८२॥ विमलस्मिता भृशविस्मितस्मितललितनयनसरोरुहाः गिरिशृङ्गसंगमरजितस्थितमनसि सकलकलावहाः । लसदगारङ्गविवर्तनालससरसकिन्नरसंगता रचयन्ति निर्मलनर्तनान्यतिमदनमदनरसं गताः ॥८३॥ शशिमण्डलाननमण्डलाः श्रवणावतंसितकुण्डलाः। जनयन्ति संततडम्बरं निबिडप्रभाभरमम्बरम् ॥८४॥ शशिमण्डलाननमण्डलद्युतिदलितकैरवजालिकाः श्रवणावतंसितकुण्डलक्षतगण्डदर्पणपालिकाः।
जनयन्ति संततडम्बरं धनवारिशीकरतालिकाः निविडप्रभाभरमम्बरं सुरसिडकिन्नरबालिकाः ॥८५॥ ४ निर्दम्भा रम्भा हर्षजुषः शृङ्गारागारालापपुषः । संसारं सारं रङ्गकृतं कुर्वन्त्योऽवन्त्यो दुःख भृतम् ॥८६॥8 ४ निर्दम्भा रम्भा हर्षजुषः सुखसखमणिभिः (१) सह हास्यश्रुताः
शृङ्गारागारालापपुषः कषमुखकषितोत्तमकनकनिभाः। ४ संसारं सारं रङ्गकृतं कृतकृतिजनताविततप्रमदाः कुर्वन्त्योऽवन्त्यो दुःख भृतं भृतधृतिमनसं सुमनःप्रमदम् ॥
8॥२८॥
200000000000000000000000000000000000000000000000000
0000000000000000000000000000000000000000000000
Jain Educatiemational
For Private & Personal Use Only
www.gopelibrary.org