________________
पुण्डरीक
परित्रम्
॥२८६॥
मगः-८
8000000000000000000000000000000000000000000000000000
( पुण्डरीकगणभृतः संलेखना-) प्रभुरूचिवान् यदनुभाववशाद् मम केवलोद्भवमयंस गिरिः।
__ मनसेत्यऽवेत्य यतिकोटिकृतः समलेखयत् स विधिवद् गणभृत् ॥१७॥ उक्तंच-( संलेखनास्वरूपम्-) "सर्वोन्मादमहारोग-निदानानां समन्ततः । शोषणं सर्वधातूनां द्रव्यसंलेखना मता ॥९८॥ यो राग-द्वेष-मोहानां कषायाणां तु सर्वथा। नैसर्गिकद्विषां छेदो भावसंलेखना तु सा " ॥१९॥ प्रतनूचकार स निजां च तनूमपि रोष-तोष-मदनप्रभृतीन् ।
___अथ साधुकोटिभिरसौ वृतो गणनायकः प्रविधेऽनशनम् ॥१०॥ अपरेचुरायजिनपः स्वगणेश्वरकेवलोदयकृते सदसि।
विमलाचलस्य महिमानमिति प्रततान मानवधियोऽप्यतिगम् ॥१.१॥8 ( अनशनं कृतवतः पुण्डरीकस्य कैवल्यम्-) भवमोहसंशयतमच्छिदुरात् भशशुद्धमुक्तिपद्वीविरोत् ।
प्रभुवाक्यतो गणभृतो निभृतः प्रससार केवलमही सुभृतम् ॥१०२।। किल केवलावरणहेतुचयं स जिनस्तथा किल विवेचितवान् ।
__ यतिपञ्चकोटिभिरयं प्रकटः प्रहतोऽवगत्य सकलोऽपि यथा ॥१०॥ यतिपञ्चकोटिभिरमुष्य विभोः शुचि सर्वथाऽप्यवगतं वचनम् ।
कथमन्यथाऽनघमघच्छिदुरं तदमीषु केवलमहोऽभ्युदितम् ॥१०४॥
OOOOOOOOOOOOO XOON MONKNOC
. वेदकं विदुरम् ।
॥२८६॥
Jain Educatiokematonal
For Private & Personal use only
Holinelibrary.org