SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक परित्रम् ॥२८६॥ मगः-८ 8000000000000000000000000000000000000000000000000000 ( पुण्डरीकगणभृतः संलेखना-) प्रभुरूचिवान् यदनुभाववशाद् मम केवलोद्भवमयंस गिरिः। __ मनसेत्यऽवेत्य यतिकोटिकृतः समलेखयत् स विधिवद् गणभृत् ॥१७॥ उक्तंच-( संलेखनास्वरूपम्-) "सर्वोन्मादमहारोग-निदानानां समन्ततः । शोषणं सर्वधातूनां द्रव्यसंलेखना मता ॥९८॥ यो राग-द्वेष-मोहानां कषायाणां तु सर्वथा। नैसर्गिकद्विषां छेदो भावसंलेखना तु सा " ॥१९॥ प्रतनूचकार स निजां च तनूमपि रोष-तोष-मदनप्रभृतीन् । ___अथ साधुकोटिभिरसौ वृतो गणनायकः प्रविधेऽनशनम् ॥१०॥ अपरेचुरायजिनपः स्वगणेश्वरकेवलोदयकृते सदसि। विमलाचलस्य महिमानमिति प्रततान मानवधियोऽप्यतिगम् ॥१.१॥8 ( अनशनं कृतवतः पुण्डरीकस्य कैवल्यम्-) भवमोहसंशयतमच्छिदुरात् भशशुद्धमुक्तिपद्वीविरोत् । प्रभुवाक्यतो गणभृतो निभृतः प्रससार केवलमही सुभृतम् ॥१०२।। किल केवलावरणहेतुचयं स जिनस्तथा किल विवेचितवान् । __ यतिपञ्चकोटिभिरयं प्रकटः प्रहतोऽवगत्य सकलोऽपि यथा ॥१०॥ यतिपञ्चकोटिभिरमुष्य विभोः शुचि सर्वथाऽप्यवगतं वचनम् । कथमन्यथाऽनघमघच्छिदुरं तदमीषु केवलमहोऽभ्युदितम् ॥१०४॥ OOOOOOOOOOOOO XOON MONKNOC . वेदकं विदुरम् । ॥२८६॥ Jain Educatiokematonal For Private & Personal use only Holinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy