SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Sod चरित्रम्. ॥२८७|| सim OooooooooooooOOOOOOOOOOOOOOOOOOOOoooooOOOSE ४(चत्र पूर्णिमायाँपुण्डरीकः शिवं गतः--) अथ चैत्रमासि शुभभासि तदोत्तमपूर्णिमाख्यदिवसे स्ववशाम् । स्वशिवश्रियं प्रथममाश्रितवान् गणभृत् स ततो मुनयोऽनुययुः ॥१०५॥ गणनायके सुयतिवर्गयुतेऽप्यपवर्गमाश्रितवतीह सुराः। भरताधिपमभतयश्च नृपा अभवन् सदाखिनहृदो निखिलाः ॥१०६॥ अनुलिप्य तं मुनितनुपचयं शुचिदुग्धनीरनिधित्तीरभुवि । परिलिप्य चन्दनभरैज्वलनादय संस्कृति दिविषदो विदधुः ॥१०७॥ भय दिव्यगन्धजलवृष्टिभराद् विमलाचलं विमलयन्त्यमराः । विततं महोत्सवमुदनमुदः प्रथयांबभूवुरचलप्रतिभम् ॥१०८॥ ( भरतेन मन्दिरं कारितम्--) कृतपीठकं मरकतर्मणिभिर्जलकान्तरत्नमयगर्भगृहम् । विविधेन्द्रनीलशिखरं विलसन्नवहीर-रूपकलसेन युतम् ॥१०॥ शचिषजनिर्मितसुदण्डमहाध्वजराजितं विविधतोरणकम् । द्विकयुक्तविंशतिसुदेवगृहैः परितो विशोभितमुरुप्रतिभम् ॥११०॥ ४ कनकात्मवप्रवलयेन वृतं जिनमन्दिरं सुगुरु चारुरुचा । रचयांचकार रचनाचतुरो भरताधिपो रुचिरवासनया ॥१११॥ (त्रिभिविशेषकम् ) 8 इह मूलमन्दिरसुगर्भगृहे प्रथमाऽर्हतो विमलमूर्तिमसौ। १ प्र. विमलयममराः । २ प्र० लसमविहीर-1 000000000000000000000000000000000000000000 ॥२८७॥ Jain Educatiemational For Private & Personal use only ww.alinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy