________________
Sod
चरित्रम्.
॥२८७||
सim
OooooooooooooOOOOOOOOOOOOOOOOOOOOoooooOOOSE
४(चत्र पूर्णिमायाँपुण्डरीकः शिवं गतः--) अथ चैत्रमासि शुभभासि तदोत्तमपूर्णिमाख्यदिवसे स्ववशाम् ।
स्वशिवश्रियं प्रथममाश्रितवान् गणभृत् स ततो मुनयोऽनुययुः ॥१०५॥ गणनायके सुयतिवर्गयुतेऽप्यपवर्गमाश्रितवतीह सुराः।
भरताधिपमभतयश्च नृपा अभवन् सदाखिनहृदो निखिलाः ॥१०६॥ अनुलिप्य तं मुनितनुपचयं शुचिदुग्धनीरनिधित्तीरभुवि ।
परिलिप्य चन्दनभरैज्वलनादय संस्कृति दिविषदो विदधुः ॥१०७॥ भय दिव्यगन्धजलवृष्टिभराद् विमलाचलं विमलयन्त्यमराः ।
विततं महोत्सवमुदनमुदः प्रथयांबभूवुरचलप्रतिभम् ॥१०८॥ ( भरतेन मन्दिरं कारितम्--) कृतपीठकं मरकतर्मणिभिर्जलकान्तरत्नमयगर्भगृहम् ।
विविधेन्द्रनीलशिखरं विलसन्नवहीर-रूपकलसेन युतम् ॥१०॥ शचिषजनिर्मितसुदण्डमहाध्वजराजितं विविधतोरणकम् ।
द्विकयुक्तविंशतिसुदेवगृहैः परितो विशोभितमुरुप्रतिभम् ॥११०॥ ४ कनकात्मवप्रवलयेन वृतं जिनमन्दिरं सुगुरु चारुरुचा ।
रचयांचकार रचनाचतुरो भरताधिपो रुचिरवासनया ॥१११॥ (त्रिभिविशेषकम् ) 8 इह मूलमन्दिरसुगर्भगृहे प्रथमाऽर्हतो विमलमूर्तिमसौ।
१ प्र. विमलयममराः । २ प्र० लसमविहीर-1
000000000000000000000000000000000000000000
॥२८७॥
Jain Educatiemational
For Private & Personal use only
ww.alinelibrary.org