Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक
900000000000000000000000000000000000000000000000000000
प्रभुपुण्डरीकगणमत्प्रतिमा-सहितां न्यवीविशदिलाधिपतिः॥११२॥ अजितप्रभुप्रभतितीर्थकृतो जिननेमिना विरहितान् भरतः ।
___समतिष्ठपद् वृषभदेवगिरा परितो जिनेन्द्रगृह केषु तदा ॥११३॥ 8 रवि-चन्द्र-भौम-बुध-वाक्पतयो भृगुपुत्र-राहु-शनि-केतुयुताः।
___ भरतेश्वरं प्रथमसंघपतिं न्यगदन पुरोविरचिताञ्जलयः ॥११४॥ विजयख संघपतिषु प्रथमाऽखिलजैनमूर्तिपदपमतले ।
रचयाऽस्मदीयरुचिरप्रतिमा नव सैवं (2) जन्मफलमस्त्विति नः ॥११५॥ इदमीयमाग्रहमवेक्ष्य नृपः प्रणिपत्य स प्रभुमपृच्छदिति ।
क्रियते प्रभो! कथमिदं वचनं प्रभुरप्यवक शृणु संघपते ! ॥११॥ इह भस्मकग्रहमुखा उडुपा अपि धर्मकर्मविहितैकहृदः । .
__ बहुकालराशिपरिभोगकृतो न हि तुच्छजीविनि जने विदिताः ॥११७॥ 8 नव सर्वदा पुनरमी उड्डपा विदिता पुरातनजिनांहितले।।
___ अभवन् स्वमूर्तिभिरतस्त्वमपि कुरु पूर्वरीतिमुचितोपचितम् ॥११८॥ (प्रभुवाक्यतः जिनमूतैरधः नवग्रहमूर्तिः--) प्रभुवाक्यतः स्थितिमिमां जगतो भरतोऽवगत्य स तदाग्रहतः।
घटयां चकार च नव प्रतिमाः सकलाहतां पदसरोजतले ॥११९॥ १ अत्र मषीयाताद् न स्पष्ट गम्यते ।
।।२८८॥
3000000000000000000000000000000000000000
00000000
Jain Educat
international
For Private & Personal use only
Xhinelibrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346