Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 312
________________ पुण्डरीक परित्रम् ॥२८६॥ मगः-८ 8000000000000000000000000000000000000000000000000000 ( पुण्डरीकगणभृतः संलेखना-) प्रभुरूचिवान् यदनुभाववशाद् मम केवलोद्भवमयंस गिरिः। __ मनसेत्यऽवेत्य यतिकोटिकृतः समलेखयत् स विधिवद् गणभृत् ॥१७॥ उक्तंच-( संलेखनास्वरूपम्-) "सर्वोन्मादमहारोग-निदानानां समन्ततः । शोषणं सर्वधातूनां द्रव्यसंलेखना मता ॥९८॥ यो राग-द्वेष-मोहानां कषायाणां तु सर्वथा। नैसर्गिकद्विषां छेदो भावसंलेखना तु सा " ॥१९॥ प्रतनूचकार स निजां च तनूमपि रोष-तोष-मदनप्रभृतीन् । ___अथ साधुकोटिभिरसौ वृतो गणनायकः प्रविधेऽनशनम् ॥१०॥ अपरेचुरायजिनपः स्वगणेश्वरकेवलोदयकृते सदसि। विमलाचलस्य महिमानमिति प्रततान मानवधियोऽप्यतिगम् ॥१.१॥8 ( अनशनं कृतवतः पुण्डरीकस्य कैवल्यम्-) भवमोहसंशयतमच्छिदुरात् भशशुद्धमुक्तिपद्वीविरोत् । प्रभुवाक्यतो गणभृतो निभृतः प्रससार केवलमही सुभृतम् ॥१०२।। किल केवलावरणहेतुचयं स जिनस्तथा किल विवेचितवान् । __ यतिपञ्चकोटिभिरयं प्रकटः प्रहतोऽवगत्य सकलोऽपि यथा ॥१०॥ यतिपञ्चकोटिभिरमुष्य विभोः शुचि सर्वथाऽप्यवगतं वचनम् । कथमन्यथाऽनघमघच्छिदुरं तदमीषु केवलमहोऽभ्युदितम् ॥१०४॥ OOOOOOOOOOOOO XOON MONKNOC . वेदकं विदुरम् । ॥२८६॥ Jain Educatiokematonal For Private & Personal use only Holinelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346