Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
( तलभ्वजनामा-) पुरत इतोऽस्ति तलध्वजनामा क्षितिधर एष निर्मलधामा । यस्य गुहासु समाधिसुधीराः सन्ति सदोषधसिद्धशरीराः ॥७९॥
सर्गः-८ 8 (रैवतकपर्वतः-) स रैवतिकपर्वतो विमलशैलराजस्य यः कुमार इव राजते क्षितिपराज! ते दृक्पुरतः। 8 सुवर्ण शिखरयुता कपिशितांशुभरो यतः सितांशुरपि पद्मिनी निशि धिनोति सिद्धिभ्रमम् (?) ॥८॥ 8 मणिपूतभूतलभूतनूतनचूतराजिविराजितं शुचिसरससरसीसारसरसिजसुरभिरजसा रञ्जितम् । 18 परिपाकपेशलहाररा(राजी)हारिहर्म्यकसंकुलं परिहरति गिरिवरमेन मनिशं नैव किन्नरवरकुलम् ॥८१॥
विमलस्मिता भृशविस्मिता गिरिशृङ्गसंगमरञ्जिताः। लसदङ्गरगाविवर्तनं रचयन्ति निर्मलनर्तनम् ॥८२॥ विमलस्मिता भृशविस्मितस्मितललितनयनसरोरुहाः गिरिशृङ्गसंगमरजितस्थितमनसि सकलकलावहाः । लसदगारङ्गविवर्तनालससरसकिन्नरसंगता रचयन्ति निर्मलनर्तनान्यतिमदनमदनरसं गताः ॥८३॥ शशिमण्डलाननमण्डलाः श्रवणावतंसितकुण्डलाः। जनयन्ति संततडम्बरं निबिडप्रभाभरमम्बरम् ॥८४॥ शशिमण्डलाननमण्डलद्युतिदलितकैरवजालिकाः श्रवणावतंसितकुण्डलक्षतगण्डदर्पणपालिकाः।
जनयन्ति संततडम्बरं धनवारिशीकरतालिकाः निविडप्रभाभरमम्बरं सुरसिडकिन्नरबालिकाः ॥८५॥ ४ निर्दम्भा रम्भा हर्षजुषः शृङ्गारागारालापपुषः । संसारं सारं रङ्गकृतं कुर्वन्त्योऽवन्त्यो दुःख भृतम् ॥८६॥8 ४ निर्दम्भा रम्भा हर्षजुषः सुखसखमणिभिः (१) सह हास्यश्रुताः
शृङ्गारागारालापपुषः कषमुखकषितोत्तमकनकनिभाः। ४ संसारं सारं रङ्गकृतं कृतकृतिजनताविततप्रमदाः कुर्वन्त्योऽवन्त्यो दुःख भृतं भृतधृतिमनसं सुमनःप्रमदम् ॥
8॥२८॥
200000000000000000000000000000000000000000000000000
0000000000000000000000000000000000000000000000
Jain Educatiemational
For Private & Personal Use Only
www.gopelibrary.org

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346