Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 309
________________ पुण्डरीक ॥२८३॥ ४ १२ समतिष्ठपत् प्रथितकाकणिकामणित त्रिरेखितहृदः सुहृदः ॥७१॥ गुरुचारुवप्रवलयेन वृतां धन-धान्यराशिभिरतीव भृताम् । विहितां विलोक्य भरतेन पुरीमितराममन्यत जनो भुवनात् ॥ ७२ ॥ ( संघो विमलशैलमारूढः – ) अथ पुण्डरीकगण भृद्विहिताग्रहतो हतोग्रदुरितो जगताम् । प्रथमप्रभुर्विमलशैलमभि प्रचचाल संघपतिनाऽनुगतः ॥७३॥ विमलाचलप्रथमवीक्षणतः क्षणतः प्रमोदभरपूर्णहृदौ । - सुरेश्वरौ स मृगवेषसुरः परिभाव्य भावसहितं न्यगदत् ॥७४॥ तथाहि - (सिद्धाचलनामपूर्वकं स्तुति:-) परागैरुड्डीनै विहिततिलकः स्वर्तुमभवैः स्वशृङ्गप्रोद्भूतान् विमलकरणानक्षतविभान् । क्षिपन्नुञ्चैरेष्यद्भविकजनशीर्षेषु पुरतः प्रभुः श्रीसिद्धाद्विवितरतु सितं मङ्गलशतम् ॥७२॥ (त्रिम ) महीमहीनप्रतिभो महाभृत् त्रिशृङ्गनामा गुरुनीलष्टङ्गः । शृङ्गारयत्यम्वरगप्रभाभिर्विलोभयन् सूर्यरथस्य रथ्यान् ॥ ७३ ॥ (भूमिगृहाभिधान:-) सिद्धाद्रिशृङ्गं सुगिरिर्गरीयानयं पुरो भूमिगृहाभिधारः । stars शृङ्गैrरुणस्य चित्तेऽरुणोदयाशङ्कनमादधाति ॥ ७७ ॥ ( कदम्ब:-) किल सकलकलाभृतां निषेव्यः कनकरसाकर कूषिकौषधीभिः । सहित इह हितो महीतलस्य गुरुगिरिरेष विलोक्यतां कदम्बः ॥७८॥ Jain Educatintemational For Private & Personal Use Only 20000000∞∞ चरित्रम्सर्ग: ८ ॥२८३४. ainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346