Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 307
________________ पुण्डरीक ॥२८१ ॥ ४ ८ १२ 10500000co इह केवलप्रतिभया कलिता भविनोऽभवन् दशसहस्रमिताः ॥ ५६ ॥ ( विमला चलप्रथमवीक्षणमहः--) अथ केवलोत्सवम्मी त्रिदशा विविधं व्यधुर्विधिविवेकविदः । विमलाचलप्रथमवीक्षणजं विदधे महं च भरताधिपतिः ॥५७॥ विमलाद्रिमूर्तिमधिरोप्य पुरः परिपूज्य पूज्यजनपूजनकृत् । समितां घृतेन ( ? ) सितया ( १ ) प्रमितां निदधे मूढकसहस्रमिताम् ॥५८॥ स्वधर्मिणां त्रिदशनाथमथो सहितं समग्रविबुधैः स हितम् । प्रचुराग्रहेण सुनिमन्त्रितवान् निजभोजनाय जननाथवरः ॥ ५९ ॥ विगतनसा स्वमनसा सुमनः पतिरेष किश्चिदवगत्य महत् । निखिलानो सुकृतिनो नृपतीन्-अभिमन्त्रय चक्रधरसंघपतिः । अनुमन्यते स्म भरतस्य वचो महतां मतिः सुकृतवृद्धिकरी ॥ ६०॥ इह लक्ष्यसंख्यमणिरत्नगृहान् समचीकरत् स्थपतिरत्नकरात् ॥ ६१॥ अमरानसौ सुरपतिप्रमुखान् कनकासनेषु विनिवेश्य मुदा । मणिभाजनानि विविधानि पुरो बहुभक्तितः स्म किल मण्डयति ॥ ६२ ॥ मणि - हेम-रत्न-रजतान्युषंसि परिपाकपेशलरसानि भृशम् । समभोजयद् मधुसुहृत्समभोऽसमभोगतस्तदनु तोषितवान् ॥ ६३ ॥ १ प्रातः। २ अनप्रभः । Jain Educatintemational For Private & Personal Use Only चरिष्य सर्ग: ८. ॥२८१० jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346