________________
पुण्डरीक
॥२८१ ॥
४
८
१२
10500000co
इह केवलप्रतिभया कलिता भविनोऽभवन् दशसहस्रमिताः ॥ ५६ ॥ ( विमला चलप्रथमवीक्षणमहः--) अथ केवलोत्सवम्मी त्रिदशा विविधं व्यधुर्विधिविवेकविदः ।
विमलाचलप्रथमवीक्षणजं विदधे महं च भरताधिपतिः ॥५७॥
विमलाद्रिमूर्तिमधिरोप्य पुरः परिपूज्य पूज्यजनपूजनकृत् । समितां घृतेन ( ? ) सितया ( १ ) प्रमितां निदधे मूढकसहस्रमिताम् ॥५८॥ स्वधर्मिणां त्रिदशनाथमथो सहितं समग्रविबुधैः स हितम् ।
प्रचुराग्रहेण सुनिमन्त्रितवान् निजभोजनाय जननाथवरः ॥ ५९ ॥
विगतनसा स्वमनसा सुमनः पतिरेष किश्चिदवगत्य महत् ।
निखिलानो सुकृतिनो नृपतीन्-अभिमन्त्रय चक्रधरसंघपतिः ।
अनुमन्यते स्म भरतस्य वचो महतां मतिः सुकृतवृद्धिकरी ॥ ६०॥
इह लक्ष्यसंख्यमणिरत्नगृहान् समचीकरत् स्थपतिरत्नकरात् ॥ ६१॥
अमरानसौ सुरपतिप्रमुखान् कनकासनेषु विनिवेश्य मुदा । मणिभाजनानि विविधानि पुरो बहुभक्तितः स्म किल मण्डयति ॥ ६२ ॥ मणि - हेम-रत्न-रजतान्युषंसि परिपाकपेशलरसानि भृशम् ।
समभोजयद् मधुसुहृत्समभोऽसमभोगतस्तदनु तोषितवान् ॥ ६३ ॥
१ प्रातः। २ अनप्रभः ।
Jain Educatintemational
For Private & Personal Use Only
चरिष्य
सर्ग: ८.
॥२८१०
jainelibrary.org