SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२८१ ॥ ४ ८ १२ 10500000co इह केवलप्रतिभया कलिता भविनोऽभवन् दशसहस्रमिताः ॥ ५६ ॥ ( विमला चलप्रथमवीक्षणमहः--) अथ केवलोत्सवम्मी त्रिदशा विविधं व्यधुर्विधिविवेकविदः । विमलाचलप्रथमवीक्षणजं विदधे महं च भरताधिपतिः ॥५७॥ विमलाद्रिमूर्तिमधिरोप्य पुरः परिपूज्य पूज्यजनपूजनकृत् । समितां घृतेन ( ? ) सितया ( १ ) प्रमितां निदधे मूढकसहस्रमिताम् ॥५८॥ स्वधर्मिणां त्रिदशनाथमथो सहितं समग्रविबुधैः स हितम् । प्रचुराग्रहेण सुनिमन्त्रितवान् निजभोजनाय जननाथवरः ॥ ५९ ॥ विगतनसा स्वमनसा सुमनः पतिरेष किश्चिदवगत्य महत् । निखिलानो सुकृतिनो नृपतीन्-अभिमन्त्रय चक्रधरसंघपतिः । अनुमन्यते स्म भरतस्य वचो महतां मतिः सुकृतवृद्धिकरी ॥ ६०॥ इह लक्ष्यसंख्यमणिरत्नगृहान् समचीकरत् स्थपतिरत्नकरात् ॥ ६१॥ अमरानसौ सुरपतिप्रमुखान् कनकासनेषु विनिवेश्य मुदा । मणिभाजनानि विविधानि पुरो बहुभक्तितः स्म किल मण्डयति ॥ ६२ ॥ मणि - हेम-रत्न-रजतान्युषंसि परिपाकपेशलरसानि भृशम् । समभोजयद् मधुसुहृत्समभोऽसमभोगतस्तदनु तोषितवान् ॥ ६३ ॥ १ प्रातः। २ अनप्रभः । Jain Educatintemational For Private & Personal Use Only चरिष्य सर्ग: ८. ॥२८१० jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy